SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ परमकल्लाणा, परमकल्लाणहेऊ सत्ताणं, 'मूढे अम्हि पावे,' अणाइमोहवासिए अणभिन्ने भावओ, हिआहिआणं अभिन्ने सिआ, अहिअनिवित्ते सिआ, हिअपवित्ते सिआ, आराहगे सिआ, उचिअपडिवत्तीए सव्वसत्ताणं सहिअंति । इच्छामि सुक्कडं, इच्छामि सुक्कडं, इच्छामि सुक्कडं || भवतु ममैषाऽनुमोदना, अनन्तरोक्ता । सम्यग्विधिपूर्विका, सूत्रानुसारेण । सम्यकुशुद्धाशया, कर्मविगमेन । सम्यक्प्रतिपत्तिरूपा, क्रियारूपेण | सम्यग्निरतिचारा, सन्निर्वहणेन । कुतो भवतु १ इत्याह- परमगुणयुक्ताईदादिसामर्थ्यतः । आदिशब्दात्सिद्धादिपरिग्रहः । प्रार्थनायाः सविषयतामाह - अचिन्त्यशक्तियुक्ता हि ते भगवन्तोऽईदादयः, वीतरागाः, सर्वज्ञाः, प्राय आचार्यादीनामप्येतद्वीतरागादित्वमस्तीत्येवमभिधानं तद्विशेषापेक्षं स्वाह-परकल्याणा आचार्यादयोऽपि परमकल्याणहेतवः, सच्चानां तैस्तैरुपायैः सर्व एवैते ' मृढास्मि पाप' एतेषां विशिष्टानां प्रतिपत्तिं प्रति । अनादिमोहवासितः संसारानादित्वेन । अनभिज्ञो भावतः परमार्थतः । हिताहितयोरभिज्ञः स्यामहमेतत्सामर्थ्येन । तथाऽहितनिवृत्तः स्यां, तथा हितप्रवृत्तः स्याम् । एवमाराधकः स्यामुचितप्रतिपत्त्या, सर्वसत्वानां संबन्धिन्या । कि ? इत्याह – स्वहितमिति । इच्छामि सुकृतं ३, एवं वारत्रयं पाठः । उत्तममेतत्सुकृतासेवनं, विशेषतः पृथग्गतानां वनच्छेत्तृबलदेवमृगोदाहरणात् परिभावनीयम् । सूत्रपाठे फलमाह सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स, सिढिलोभवंति परिहार्यंति विज्जति असुहकम्माणुबंधा । निरणुबंधे वाऽसुहकम्मे भग्ग सामत्थे सुहपरिणामेणं, कडगबजे विअ विसे, अप्पफले एवमे
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy