SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे बृहत्क्रमः॥ ॥५१॥ पृथ्व्युपमादि, क्रियावादादिक्षातृत्वं, स्त्रीवर्जनादि, वीरस्तुतिः श्रोतृणां फलं च । १५२ ॥ इति वीरस्तुत्याख्यं षष्ठमध्ययनम् ॥ ८६-९० नि० शीलनिक्षेपाः (४) द्रव्ये प्रावरणादी, भावे ओघे विरत्यादि, अन्त्ये ज्ञानतपआदि, अधर्मकोपादिश्च, अविरताधिकारात् कुशीलाध्ययन, अप्रासुकसेविनां शीलवादिता कुशीलत्वं गोद्यातकादिवत् अग्निहो प्रवादिजलशौचवादिवच्च । १५४ ३८१-४१०७ पृथ्व्याद्या जीवमेदाः ( दधिसौवीरकादिषु जीवाः ) तेषु विपर्यस्तः, त्रसस्थावरघाती । क्रूरकर्मा, संसारहेतुकर्मबन्धकवेदकः, अद्यारम्भकः, हरितादिच्छेदकः, जात्यादिविनाशकः, परत्र गर्भाद्यवस्थायां मृतिः, एकान्तदुःखो लोकः, नाहारवजैनेन न शीतोदकेन वा प्रातः मानेन क्षारानास्वादेन न मोक्षः, मद्यमांसाहारेण भवभ्रमः, स्नानादमोक्षः मत्स्यादिवत्, अशुभवत् शुभस्य हरणं स्यात् जलवह्विसिद्धिवादो मिथ्या, घातेन भवभ्रमः, तस्मात् विद्वान् विरतादिगुणः, सन्निधिमान् स्माता वस्त्रप्रक्षालकः नाझ्याहरे, बीजकन्दाद्यभोजी, स्नानख्यादिविरतश्च धीरः, स्वादुकुलपर्येषी, उदरानुगृद्धया धर्माख्यायकः, अशनाद्यर्थमालापकः, मुखमाङ्गलिका, अन्नाद्यर्थमनुप्रियभाषी कुशीलः, अज्ञातपिण्डः, पूजनकामी, शब्दाद्यसङ्गोऽगृद्धः, दुःखसहादिगुणः, विवेककाङ्क्षी फलकायतकृष्टो मुच्येत । १६५ | ।। इति सप्तमं कुशीलाध्ययनम् ॥ ९१-९७ नि० वीर्यनिक्षेपाः (६) द्रव्ये सचित्ते द्विपदचतुष्पदापदानां, अचित्ते आहारप्रावरणप्रहरणीपध्यादीनां, भावे औरस्येन्द्रियाध्यात्मिकबलानि, औरस्यं संभवे संभाव्ये च, इन्द्रियजमपि, आध्यात्मिके उद्यमधृतिधैर्यशौर्य ॥५१॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy