SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे बृहत्क्रमः। ॥५०॥ कर्तनं, बाहुच्छेदः, मुखेऽयोगोलकक्षेपः, रथयोजनं, तोत्रवेधः, तप्तभूमिक्रमण, दण्डैस्तिरस्कारः, सन्तापन्यां शिलाभिर्घातः, कन्दुपातादुत्पतनं, काकसिंहादिभिः खादनं, समुच्छ्रिते अयोवत्खण्डनं, संजीविन्यां पक्षिभिः खादनं, शूलावेधः, सदाज्वले स्थानं,चिताक्षेपः, हस्तपादबन्धः, पृष्ठिवाहः, शिरोभेदः, तप्ताऽऽरानियोगः, मर्मवेधः, कण्टकाकुले गतिः, कोट्टबलिकरण, सहस्रं मुहर्तानां पर्वतेन घातः, कूटेन घातः, मुदरमुशलघातः, अनाशितगालभक्षणं, सदानलायां वहनं, अत्राणस्य सदा दुःखानुभवनं, वीरस्य स्वरूपाय श्रवणादिप्रश्नः, यथाकर्म एकान्तदुःखो नरकः, ज्ञानदर्शनशीलजिज्ञासा । १४३ तस्मात् अहिंसकोऽपरिग्रहः लो- ३५४-३८० खेदज्ञताद्या गुणाः, सर्वकावशः ध्रुवाचारी भवेत् । १४१ दर्शित्वाद्याः, भूतिप्रज्ञत्वाद्याः । द्वितीय उद्देशः सूर्य-वैरोचनेन्द्र-स्वयम्भू-शक सुदर्शनमेरु-निषध-रुचक-शाइति पञ्चमं नरकविभक्त्यध्ययनम् । ल्मली-नन्दनैरौपम्यम् । स्तनि- ' ८३ नि० प्राधान्ये महच्छब्दः त-चन्द्र-चन्दन-स्वयम्भू-धरणेप्रधाननिक्षेपाः (४) वीरनि न्द्र-क्षोदोदकै-रावण--सिंहक्षेपाः । (४) १४२ गङ्गा-गरुडवत् निर्वाणवादिनां ८४-८५ स्तुतिनिक्षेपः (४) द्रव्ये शातपुत्रः, विश्वसेना-ऽरविन्द चक्रिवत् श्रेष्ठः ऋषीणां, आगन्तुकभूषणैः भावे गुणस्तवैः, अभयदानाऽनवद्यवचोब्रह्मचर्यजम्बूपृच्छायां सुधर्मोत्तरं, वीर वल्लोकोत्तमता, लवसप्तमसुस्योद्यमः। धर्मसभानिर्वाणश्रेष्ठधर्मवत् पर| ३५२-३५३ एकान्तहितधर्मकथकस्य । मज्ञानी (अभयदाने चौरकथा) ॥५०॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy