SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे बृहत्क्रमः। ॥४५॥ द्वारं न स्थगयेत् नोद्घाटयेत् धर्मप्रेरकाश्च, शब्दाद्यप्रेक्षकःमा- | १४९-१५४४ कुगतिभयादात्मशासनं मार्ग न ब्रूयात् तृणानि न छियावर्जकः समाधिवित् कथा असाधोः, रहितः शोकपरिदेवान्यात् न च संस्तरेत् अस्त प्रश्नसम्प्रसारवर्जको निर्ममश्च दिना, शतवर्षा अपि कामगृद्धाःनमिते सममिते समविषमयोः मायादिवर्जको सुविवेकः क रकगामिनः, आरम्भादिनिमित्तानां भैरवादश्च सहन । ६५ महा अस्नेहः सहितादि उप- पापलोकः असंस्कृते जीविते १२५-१२८ उपसर्गसहनरोमाहर्षः धानवान् समाहितेन्द्रियः अ धृष्टो बालः प्रत्युत्पन्नक्षी च जीवितपूजनानीप्सुः निर्भयता श्रुतं अननुष्ठितं च सामायिक मोहनीयेन मिथ्यात्वम् पुनसामायिक उष्णोदकभोजिता गुरुछन्दोऽनुवृत्तानां तरणं । ७० दुःखं पुनर्मोहः श्लोकपूजानिराजसंसर्गोऽसमाधिः । ६६ । ॥ इति द्वितीयः वैतालीयस्य उद्देशः॥ र्वेदः प्राणेष्वात्मसमः । ७४ १२९-१३४ अधिकरणवर्जनं शी- १४३-१४८ संयमात् दुःखक्षयः स्त्री- १५५-१५८, गृहस्थोऽपि देवलोकतोदकगृह्यमत्रत्यागः असंस्कृते विरताःतीर्णरूपाः कामा रोगाः गामी विनीतमत्सरो भिक्षुः । जीविते धृष्टो मदवाँश्च बालः वणिगानीताग्रवत् आचार्यक उछाहारः धर्मार्युपधानवीर्यः, स्वाभिप्रायी बहुमायो लोकः थितव्रतधरा मुनिराजाः, साता गुप्त्यादिगुणाः दिगादि शरणं शीतोष्णवचःसहः साधुः कृत- नुगाः कामगृद्धा न समाधिज्ञा इति बालः । ७५ मिव हितो धर्मः । ६७ ना व्यायहतः मृगवत् कामीति, १५९-१६४ औपक्रामकी आभ्युप१३५-१४२ ग्रामधर्मविरताः साधव: लब्धापलब्धारं कुर्यात् । ७२ । गमिकी वेदना, गतिरागतिश्चै ॥४५॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy