SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग वृहत्क्रमः॥ ॥४४॥ ४०-४१ नि० उद्देशार्थाधिकारः आये ९९-१०० यतो योगवान् यथागमं । ११३-११६ सिद्धचक्रवर्तिप्रेष्ययोः सम्बोधोऽनित्यता च, द्वितीये क्रोधादिहिंसादिवर्जकश्च साधुः। ५७ मौने साम्यम् यावत्कथं पण्डिमानवर्जनादि, तृतीये कर्मापच- १०१-१०३, दुःखं सर्वेषां, शरीरक तः मोक्षार्थी भववैरी आक्रुष्टो यः सुखप्रमादवर्जनं च । ५४ शता अहिंस्रता च, उपधानवान् हतोऽपि समः उत्तरक्षमः नि८९-९०७ दुर्लभो बोधिः पुनर्जी कर्मक्षपकः । ५८ विराधनो निष्क्रोधमानः वितं च, सर्वावस्थासु मरणं । ५४ | १०४-११०वालं वृद्धं नाऽनगारं प्र. ११७-१२० हृदैवानाविलः काश्यपो ४२ द्रव्येऽनिद्रा भावे दर्शनादिस व्रजन्तं पुत्रार्थ रोदनेऽपि बड़ा धर्मकथकः बहुजननमने संवृतो म्बोधः । ५५ गृहनयनेऽपि न वशं कुर्यात् सर्वार्थेष्वनिश्रितः(धर्म्यधर्म्यल्प९१-९६ नि मातापितरौ न त्राणम् पोष्यान् पोषयेत्युक्तोऽपि न बाहुल्यकथा) पृथक्प्राणाः दुःखदुर्लभा सुगतिः स्वकर्मवेदिता मुह्येत् , विषमाणां मोहो विरतः द्विषः सुखप्रियाः विरतपण्डितः कर्मामोक्षः देवादिस्थानान्यशा- सिद्धिपथयायी वित्तज्ञात्यारंश्वतानि दुःखच्यवः कामगृद्धिः धर्मपारगो मुनिः न स्वजनानां भवर्जकः संवृतः इत्याद्यः। ६० कर्म भोगवत् मरण बहुसुतत्वेऽ वशः अगारे इहलोकदुःखादि। ६४ १११-११२ निर्मोकवत् कर्महा निपिमूर्छा आत्मपरयोरुद्धारज्ञता।५६ र्मदः निनिन्दपरिभवश्च 10 | १२१-१२४ * वन्दनपूजनादिरभि ६० ९७-९८ 8 नग्नमासोपवासिनोऽपि ४३-४४ तपःसंयमादिमदोऽपि प्वङ्गः दुरुद्धरं सूक्ष्मशल्यं च मायया गर्भाटनमापत्त्यन्तं जी- | वर्त्यः किं पुनर्निन्दा, निर्जराम- स्थानासनसमाधिषु एकः उवितं असंवृतानां मोहः । ५७ ।। दोऽपि प्रतिषिद्धः । ६२ । पधानवीर्यः अध्यात्मसंवृत्तश्च ॥४४॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy