SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे वृहत्क्रमा ॥४२॥ २९ नि० समयनिक्षेपाः (१२) १० ३० नि० उद्देशार्थाधिकाराः। ११ ३२ नि० पंचभूतै (१) कात्म (२) तज्जीवतच्छरीरा (३)ऽकारकात्म (४) षष्ठा (५)ऽफलवादिनः (६) आये, नियत्य (१) ज्ञानिक (२) ज्ञान (३) कर्माश्रयाः (४) द्वितीये, आधाकर्मकृतवादिनौ च तृतीये, गृहस्थोपमा चतुर्थे । १७ बन्धनबोधत्रोटनोपदेशः बन्ध प्रश्नश्च ।१२ २७ सच्चित्तादीनां परिग्रहो बन्धः । १२ ३-४ आरभ्यममत्वे बन्धः। १३ ५७ वित्ताद्यत्राणम् । ६७ परेषां कामासक्तत्वं । १४ ७-८ॐ भूतेभ्यः उत्पादः, तन्नाशे, । १७ स्कन्धपञ्चकम् , अन्यानन्यते नाशश्च । १५ । हेत्वहेतुकत्वे (क्षणिकवादः ) २५ ३३ नि० चैतन्यादिगुणात् अन्ये- | १८® चातुर्धातुकं जगत्, अकृ___न्द्रियज्ञानात्मसिद्धिः । १६ तवेदनादिनोत्तरम् ( क्षणक्षय९-१०७ पृथ्वीस्तूपवत् एकोऽपि समाधानं ) २७ नानाविधः, तन्न स्वकृतवेदनात् । १९ । १९-२७ निदर्शनाङ्गीकारात् मोक्षः, ११-१४ न सत्त्वा औपपातिकाः, तन्न ओघसंसारगर्भजन्मदुःखन पुण्यादि च आत्मनोऽकार मार्गगामिता तेषां, संसारभ्रमः कत्वं च, तेषां लोकाभावः प गर्भानन्त्यश्च २९ रमनरकश्च । २२ इति प्रथमाध्ययने प्रथमोद्देशः ३४-३५ नि० अकृतावेदनात् कृत १८-३० सत्त्वा औपपातिकाः पृथक् नाशात् अस्मन्नामाभवाच्च तन्न, सुखादिवेदिनः संसारभ्रमिणश्च, अफलदुग्धत्वादि नाद्रुमगोत्वे परं तेषां सैद्धिकं असैद्धिकम् । हेतुः । २३ नीतिजम् ३१ १५-१६७ पंचभूतात्मषष्ठानां नित्यता, ३१-६२8 नियतानियतयोरवेदउत्पादनाशाभावः (सत्कार्यवादः)२४ । नात् संसारः। ३१ ॥४२॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy