SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे बृहत्क्रमः॥ ॥४१॥ सूत्रकृतांगे विषयानुक्रमः॥ सूत्राणि ८२ सूत्रगाथाः ७२३ नियुक्तिगाथाः २०५॥ मङ्गलम्, पूर्वसूरिव्याख्यातस्य इन्द्रियाणि विषादिपरिणामो वा, विकप्राकृतभाषया कृतिश्च गव्याख्या उपोद्घातः । संघातनादिभिरजीवे प्रयोगः, णीनां । ६ १ नि० मङ्गलादि विद्युदादिषु विश्रसा क्षेत्रे इक्षु- २० नि० सूत्रकृतनिरुक्त्यन्तरम् । ७ २ नि० सूत्रकृतो नामत्रयम् । २ क्षेत्रादि काले ववादि भावे प्रयो- २१ नि. बहूनामर्थानां सूचनात् ३ नि० सूत्रनिक्षेपः (४)२ द्रव्ये गे उत्तरे कलासु श्रुतयौवनानि सूत्रता । ७ पोण्डगादि, भावे संज्ञासंग्रह- भोजनादिना वर्णादि च, विश्र. २२ नि० श्रुतस्कन्धादिपरिमाणम् । ८ वृत्तिजातिभेदम् , अन्त्ये कथ्य सा छायातपदुग्धादिषु । ५ २३ गाथायाः (४) षोडशकस्य (६) गद्यपद्यगेयानि । १६ नि० त्रिविधयोगशुभध्यानाध्य- श्रुतस्य (४) स्कन्धस्य (४) ४-१५ नि० करणकारककृतानां निक्षेवसायस्वसमयैः प्रकृतम् । च निक्षपाः८ पाः(६) द्रव्यकरणे मूलोत्तराभ्यां १७-१९ नि० रचनायां स्थित्यनुभा २४-२८ नि० आद्यश्रुतस्कन्धाध्यप्रयोगः, व्यञ्जनोपस्काराभ्यां वबन्धाद्यवस्था सूत्रकृताङ्गकरण नार्थाधिकाराः (उपक्रमादीनि) उत्तरम् , शरीराणि करणादीनि रीतिः जिनस्य वाग्योगः, स्वाभा आनुपूर्वी च । ८-१० ॥४१॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy