SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आचारांगे ॥ २४ ॥ ८ क्रोधादित्यागिनो लघुभूतगामिता १६४ | १२३ एकसर्वज्ञानयोर्व्याप्तिः । १७१ ९ धीरत्वलक्षणम् १२४ प्रमत्तस्य भयं, एकबहुक्षपणव्याप्तिः, निर्लोभस्य महायानं, परात्परत्वं च । १७२ १२५ आज्ञया संयमः, शस्त्रास्त्रयोः ॥ तृतीये द्वितीयः ३- २॥ ११६ पापकर्माकरणमात्रेण न मुनित्वम् १६५ १० ११७ नि० आत्मप्रसादी यात्रामात्रापको विरक्तश्छेद मेदाद्यविषयः १६६ ११ १२ साम्प्रतेक्षिणामतिक्रान्ताऽ पारंपर्यम् । १७३ १२६ मानादिभिर्मानमायादीनां व्या नागतविचाराभावः १६७ ११८ महायोगीश्वरस्वरूपं, आत्म तिः पश्यककृत्यं च । १७४ ॥ तृतीये चतुर्थः ॥ ३-४ ॥ ॥ इति शीतोष्णीयाध्ययनम् ॥ ३ ॥ २१४ - २१५ नि० उद्देशचतुष्कार्था मित्रता । १६८ ११९ कर्मापनेतृमोक्षमार्गिणोर्व्याप्तिः आत्मोपदेशश्च । १६९ १३० प्रमत्तलक्षणम् । १२१ अप्रमत्तलक्षणम् । ॥ तृतीये तृतीयः ॥ ३-३ ॥ १२२ कषायवमने तीर्थकृदुपदेशः, स्वकृतकर्मभेत्तृत्वं च । १७० धिकाराः (७) । १७५ २१६ नि० सम्यक्त्वनिक्षेपाः ( ४ ) । २१७-२१८ नि० कृतसंस्कृतसंयुक्तप्रयुक्तत्यक्तभिन्नच्छिन्नैर्द्रव्ये, दर्शन(३) ज्ञान (२) चारित्रे (३) र्भावे, (वीरसेनसूर सेनदृष्टान्तः ) २१९-२२१ अन्धानन्धशत्रुजयाजयदृष्टान्तेन सम्यग्मिथ्यादृष्ट्योः सिद्धयसिद्धी । २२२-२२३ नि० सम्यक्त्वोत्पत्या दिजिनान्तश्रेण्या असङ्ख्यगुणनिर्जरकत्वम् । १७७ २२४ नि० त्यक्ताहाराद्युपधेः श्रमणत्वम् । १७८ १२७ उत्थितादिषु सर्वकालीनजिनभाषितं तत्त्वं सर्वप्राणाद्यहिंसादि । २२५-२२६ नि० सर्वजिनानामहिंसाचादित्वम् । १७९ १२८ दृष्टनिर्वेदो लोकैषणात्यागः । १८० १२९ गृद्धानां भवभ्रमः । १३० प्रमत्तान् दृष्ट्वा धीरस्याप्रम १७६ बृहत्क्रमः । त्तता । १८१ ॥ २४ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy