SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आचारांगे ॥ २३ ॥ १०५ बालस्य दुःखावर्त्ते भ्रमणम् ॥ द्वितीये षष्ठः २-६॥ ॥ इति द्वितीयं लोकविजयाध्ययनम् २ ॥ १२६-१२ २१३ नि० ॥ अथ शीतोयाध्ययनम् ३ १७७ १९७-१९८ नि० उद्देशचतुष्कार्थाधिकाराः १९९, शीतोष्णयोर्निक्षेपाः (४) १४९ २००, द्रव्यभावशीतोष्णे २०१ प्रमादादिपरीषाणां शीतत्वं, तपउद्यमादिपरीषहाणां चोष्णत्वम् २०२-२०४, स्त्रीसत्कारयोः, मन्दपरिणामानां धर्मोऽप्रमादिनो वा शीतत्वम् १५० २०५ नि० उपशमैकार्थिकानि (६) २०६, संयमासंयमयोः शीतोष्णत्वे हेतुः । * २०७.. सुखदुःखयोः शीतोष्णत्वे हेतुः १५१ १०८, कषायादीनामुष्णत्वे तपस उष्णतरत्वे च हेतुः २०९, शीतोष्णादिसहानां मुनित्वम् २१०, भिक्षूणां परीषहसहनं कामत्यागश्च | १०६ मुनीनां जागरणम् २११ नि० मुनीनां स्वापेऽपि जागरणम् १५२ २१२, द्रव्यसुप्तस्येव भावसुप्तस्यापि दुःखप्राप्तिः २१३ पलायनपथ्यादिषु सचेतनवत्सुश्री श्रमणः १०७ शब्दादिरूपवेदिनः संयमः १५३ १०८ विषयविरक्तमुनिस्खरूपम् १५४ १०९ निर्ग्रन्थो रत्यरत्यादिसहः वैरोपरतः, धर्माज्ञानी तु मूढः (देवानां जरा ) 33 ११० भावजागरस्य कर्त्तव्यं, पर्यायशस्त्रसंयमखेदयोर्व्याप्तिः, उपा... धिः कर्म (कर्मसत्तास्थानानि ) १५५ १११ रागद्वेषयोरदृश्यो मुनिः १५८ ॥ तृतीये प्रथमः ३-१ ॥ ४ सम्यक्त्वदर्शिलक्षणम् ५% कामसङ्गौ गर्भमूलम् ६ अमृतात्मस्वरूपम् ७ आतङ्कदर्शी पापविरतोऽग्रमूलं १५९ छिन्द्यात् १६० ११२ निष्कर्मदर्शिनः स्वरूपम् ( प्रकृतिबन्धस्थानानि ) १६१ ११३ सत्ये धृतिः, पापक्षपणं च ११४ अनेक चित्तपुरुषप्रवृत्तिः ११५ द्वितीयाना सेवानिःसारतादर्शनादिस्वरूपो मुनिः १६२ १६३ बृहत्क्रमः । ॥ ॥ २३ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy