SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीउपासकांग सूत्राणि ५८ ॥ उपासकदशा) विषयानुक्रमः॥ सूत्रगाथाः १३७ हत्क्रमः॥ सूत्रे ॥१४९॥ मङ्गलादि । १ चम्पापूर्णभद्राऽतिदेशः। २-१॥ दशाध्ययनानि। ६-५ वाणिज्यग्रामे आनन्दश्राव कः, शिवानन्दा भार्या, कोल्लाके मित्रादि, वीरागमनं, पर्युपासना ३, धर्मकथादि ४, द्वादशव्रतयाच्या ५। २ ६ द्वादशवतोच्चारः । ७ सम्यक्त्वाद्यतिचाराः (देशविर__तावतिचारसिद्धिः)। १२ ८ सम्यक्त्वोच्चारः,शिवानन्दादेशः।१३ ९ शिवानन्दाया व्रतायुच्चारः। १४ । १०-१२ आनन्दस्य प्रव्रज्याया अ भावः, अरुणे देवत्वं भावि, वीरविहारः १०, आनन्दस्य शिवानन्दायाश्च धर्मपालनं ११, चतुर्दशवर्षातिक्रमे प्रतिमावि चारः १२ १३ प्रतिमाऽऽराधनम् । १४-१६ भक्तपानप्रत्याख्यानं, अब घेरुत्पादः १४, गौतमागमनं १५, अवधिज्ञानप्रश्नोत्तरे, आनन्द क्षामणम् १६ । १७ अनशनेन काल, देवत्वं सि द्धिश्च । ॥ इति १ आनन्दाध्ययनम् ॥ १८-१९ कामदेवस्य ऋद्धयादि धर्म पालनान्तं १८, पिशाचोपस गेऽचलता १९ । २० खगच्छेदवेदना । २१ हस्तिरूपेणोपसर्गः । २२ सर्परूपेणोपसर्गः । २३ देवप्रादुर्भावशक्रप्रशंसोदित्यादि। २६ २४ वीरवन्दनानन्तरं पौषधपालन प्रतिज्ञा, शुद्धवस्त्रपरिधानादि, पर्युपासना,धर्मकथा (धर्मकथास्वरूपम् )। ३० २५ वीरेणोपसर्गवृत्तान्तकथनं, श्रम णानामनुशास्तिः,। १९ । ॥१४९॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy