SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ का बृहत्क्रमः॥ श्रीज्ञातधर्मकथासूत्रे ॥१४८॥ १४५-४६प्राभूतपूर्व विज्ञप्तिः,नगरगुप्तैः सह निर्गमः, सुषुमाघातः, वर्णादिहेत्वाहारे उपनयः, क्षुधातृषार्तता, स्वखादनाभ्यर्थना, सुषुमाखादनं १४५, वीरसमवसरणादि, धन्यादिवत्सिद्धिगमनायाहारे उपनयः १४६ । २४२ ॥ इति १८ सुषुमाज्ञातम् ॥ १४७-५३ पूर्वविदेहे पुष्करावत्याः पु ण्डरीकिण्यां महापद्मनृपः, स्थविरपावें दीक्षा सिद्धिश्च १४७, स्थविरागमन, पुण्डरीकवैराग्य, कण्डरीकदीक्षा १४८, कण्डरीकस्य रोगाः, चिकित्सा, लज्जया विहारः, अशोकवनिकायामागमः, राज्याभिषेकः १४९, पुण्डरीकस्य लोचदीक्षे १५०, कण्ड रीकस्य पित्तज्वरः, अप्रतिष्ठाने नारकः १५१, पुण्डरीकस्य व्रतं, पित्तज्वरः, समाधिना कालः, सर्वार्थसिद्धे गमनं, असक्तश्रमणादीनामुपनयः १५२, एकोनविंशत्यध्ययनस्वरूपोपनयकथनं १५३ । २४६. ॥ इति १९ पुण्डरीकज्ञातम् ।। ॥ प्रथमः श्रुतस्कंधः।। १५४ प्रथमवर्ग चमरस्याग्रमहिषीणां, -द्वितीये बले,तृतीये दाक्षिणात्यानां, चतुर्थे उत्तरत्यानां, पञ्चमे दाक्षिणत्यानां व्यन्तराणां, षष्ठे उत्तरत्यानां, सप्तमे चन्द्रस्य, अष्टमे सूर्यस्य, नवमे शक्रस्य, दशमे ईशानस्याग्रमहिषीणामधिकारः, काल्या नाद' श्री दारिकाया दीक्षादि, शरीरवाकु शिकत्वादि । १५५-६५ । ५३-५६% राजीदेव्याद्य ध्ययनानि (५) १५५, शुम्भाद्यध्ययनानि (५) १५६, इलाद्यध्ययनानि (५४) १५७, रूपाद्यध्ययनानि (५४) १५८, कमलाद्यध्ययनानि (३२) ५३५६० १५९, उत्तरत्यानां सहशनाम्न्यो देव्यः१६०, सूर्यप्रभाद्यध्ययनानि (४)१६१, चन्द्रप्रभाद्यध्ययनानि (४) १६२, पद्माद्यध्ययनानि (८) १६३, कृष्णाद्यध्ययनानि (८) १६४, उपसंहारः १६५, प्रशस्ती द्रोणाचार्यकृता शुद्धिः । २५४ ॥२ धर्मकथाश्रुतस्कंधः ॥२॥ ॥ इति ज्ञाताधर्मकथाङ्गसूत्रम् ॥ d॥१४८॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy