SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ शास्त्र समुच्चय. अकारादिसूची। ए. एतेनाहेतुकत्वेऽपि एककाळाहे तु स्यात् ३६९ एतेनैतत् प्रतिक्षिप्तम् एकत्र निश्चयोऽन्यत्र २६२ एतेनैतत् प्रतिक्षितम् एकत्रैवैकदैवैतत् ४९० एतेनैतत् प्रतिक्षिप्तम् एकमर्थ विजानाति ३३२ एवं गुणमणोपेत्तः एकस्तथा परो नेति ६१ एवं च न विरोधोऽस्ति एकान्तेनैकरूपायाः २२८ एवं च वस्तुनस्तत्त्वम् एकान्तैक्ये न नाना यद् ५३४ एवं च व्यर्थमेवेह । | एतच नोक्तवद् युक्त्या ३०२ एवं च शून्यवादोऽपि एतदप्यसदेवेति ४५४ एवं चाग्रहणादेव एतदप्युक्तिमात्रं यत् १४५ एवं चैतन्यकानात्मा एतदप्युक्तिमात्रं यत् २४७ एवं तत्रापि तद्भावे एता वार्ता उपश्रुत्य ६९८ एवं तजन्यभावत्वे एतेन सर्वमेवेति . ५०१ एवं तत्कलभावेऽपि ९७१ एवं म यत् तदात्मानं २६९ एवं न्यायविरुद्धेऽस्मिन् ५१९ एवं प्रकृतिवाझेऽपि ६२९ एवं वेदविहितापि ६२९ एवं वेदविहितामि १० एवं घ्यावृत्तिभेदेऽपि ३७१ एवं शक्त्यादिपक्षोऽयम् ६७२ एवं सति घटादीनाम् ४२४ एवं सुबुद्धिशून्यत्कम् ४७६ एवं झुभयदोषादिक ३८५ एष स्थाणुरयं मार्गः ३९६ कर्यादिपरिणत्यादि. ५५४ ५१० कर्मादेस्तत्स्वभावत्वे २३७ कल्पितश्चेदयं धर्मः २८७ १५७ काठिन्याबोधरूपाणि ३२१ कादाचित्कमदो यस्मात् २५३ १०५ कारणत्वात् स संतान० ४२६ ५२ काल: पचति भूतानि १६६ १२९ कालादीनां च कर्तृत्वम् ५१८ काळाभावे च गर्भादि १६८ ६१३ कालोऽपि समयादिर्यत् किञ्च कालाहते नैव १६७ २०६ किञ्च तत्कारणं कार्य ५९ किश्च निर्हेतुके नाशे . ९५ किश्च विज्ञानमात्रत्वे OC******SOCHISOARE ६३५ कर्तायमिति तद्वाक्ये ३५६ कर्बभावात् तथा देश० १६० कर्मणो भौतिकत्वेन ॥ ७ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy