SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ शास्त्र अकारादि समुच्चय. LOGOSURIHIRISHLOSS अधिकार्यपि चास्येह अनन्तधर्मकं वस्तु मन्तरं च तद्भावः अनभिव्यक्तिरप्यस्याः अनभ्युपगमाचेह अनादिकर्मयुक्तत्वात् अनादिभव्यभावस्य अनित्यः प्रियसंयोगः अनित्याः संपदस्तीत्र अनुभूतार्थविषयम् अनेकान्तत एवातः अन्ते क्षयेक्षणादादौ 5 अन्ते क्षयेक्षणं चाद्य० अन्तेऽपि दर्शनं नास्य ६४२/अन्यत्वेऽन्यस्य सामर्थ्यम् ४४० अन्ये त्वभिधत्यत्र १९७ अप्रवृत्त्यैव सर्वत्र १४६ ६६५ अन्यथा तत्त्वतोऽद्वैते ५५२ अन्ये त्वभिदधत्येवम् ४६४ अबुद्धिजनकव्यावृ० २८४ अन्यथा दाहसंबन्धात् ६६७ अन्ये त्वभिदधत्येवम् ६४४ अभिन्नदेशतादीनाम् २९४ ३५ अन्यथाऽनियतत्वेन १७६ अन्ये त्वभिधत्येवम् ६५२ अभिप्रायस्ततस्तेषाम् ६५८ अन्यथा योग्यता तेषाम् ३८१ अन्ये त्वाहुरनायेव ४७७ अभ्रान्तजातिवादे तु ६५१ १६३ अन्यथा वस्तुतत्त्वस्य ११८ अन्ये पुनरिदं श्राद्धाः १३४ अमूर्ताः सर्वभावज्ञाः ५५८ अन्यदेवेन्द्रियग्राह्यम् ६६६ अन्ये पुनर्वदन्त्येवम् ५५३ अयमेवं न वेत्यन्य० ६२८ १२ अन्यदोषो यदन्यस्य ६६१ अन्ये व्याख्यानयन्त्येवम् ५५० अर्थक्रिया यतोऽसौ वा ४३८| १३ अन्यस्त्वाहेह सिद्धेऽपि १३० अन्येषामपि बुद्ध्यैवम् १६२ अर्थक्रियासमर्थत्वम् २४२ अन्यादृशपदार्थेभ्यः ३५४ अन्योऽन्यमिति यद्भेदम् ५०९ अर्थग्रहणरूपं यत् ६०० अन्ये तु जन्यमाश्रित्य ४३२ अन्वयो व्यतिरेकश्च ५०७ अशुभादप्यनुष्ठानात् ४५३ अन्ये तु युवते ह्येतत् २१४ अपरीक्षापि नो युक्ता ११९ अशेषदोषजननी ४५२ अन्ये त्वद्वैतमिच्छन्ति ५४३ अपोहस्यापि वाच्यत्वम् ६६९ असतः सत्त्वयोगे तु। २६५ अन्ये त्वभिधत्यत्र ९७ अपौरुषेयताप्यस्य __६२० असत्यपि च या बाझे 2000. r0009009ur Vrur AY VAY HARAORALISMORIA ॥ ६ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy