SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ॥ पिण्डनियुक्तिबृहद्विषयानुक्रमः ॥ मङ्गलम् । दशवकालिकपिण्डैषणाध्य-[७-७+ अक्षकाष्ठादौ सद्भावासद्भाव- देशत्रिक, तहषणानि, शीतोष्णादिनायननियुक्तिरेषा। | स्थापने ६ ऽचित्तः, परिषेकपानहस्तवस्त्रधाव८-९ द्रव्ये सचित्तः पिण्डः (९) निश्चय॥ अथ पिण्डनिरूपणम् ॥ नादि प्रयोजनं ऋतुबद्धे दोषः, वर्षा खघावने दोषः, अर्वाग् वर्षायाः पिण्डोद्गमोत्पादेषणासंयोजनाप्रमाणाव्यवहारौ सर्वोपधेः क्षालनं, जघन्यतः पात्रनिजारधूमकारणानि (0) पिण्डनिर्य-१०-११ सचित्तः पृथिवीकायपिण्डः ७ योगस्य, आचार्यादीनां पुनः पुनः, |१२ क्षीरद्रुमादेरधः पथ्यादौ च मिश्रः, क्याम् १ पात्रनिर्योगाद्या अविश्राम्याः, विश्रा| आर्द्र एकद्वित्रिपौरुषीः | २ पिण्डैकार्थिकानि (१२) २ मणाविधिः, नीबोदकग्रहणं, गुर्वनश१३-१५ शीतोष्णादिनाऽचित्तः, लूतास्फो- न्यादिक्रमः, पूर्व यथाकृतानि, ना३-४ पिण्डनिक्षेपाः (४-६)२ टादौ स्थानादौ च प्रयोजनम् ८ । च्छोटनादि, छायाऽऽतपयोः शो५ कुलकचतुर्भागन्यायेन षट्चतुष्कम् १६-३४ अकाये निश्चयव्यवहारसचित्तता, षणं, कल्याणकं च १६ ६, १-६+ गौणसमयोभयकृतानि नामानि, अर्वाक् त्रिदण्डेभ्यः पतितमात्रे वर्षे ३५-३७ तेजसि निश्चयव्यवहारसचित्तत्ता, . भेदत्रयस्वरूपं सिद्धिश्च ४. अबहुप्रसन्ने तन्दुलोदके मिश्रा, अना- मुर्मुरादिमिश्रा, ओदनादिरचित्तः।
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy