________________
नन्द्यादिसप्तके श्रीदशवै
कालिके.
॥ १५६ ॥
४४
४५
४६
४७
४८
४९
चारधर्माः, भावे पर्यवाः, गम्यपशु- ५३ देशराज्यादि (९), कुतीर्थिकः सावयः, लोकोत्तरे (२) २३ द्रव्यभावमङ्गले २४ अहिंसाभङ्गाः (४)
संयमभेदाः (१७) २५
५२
पृथिव्यादिसंयमभेदाः (१७) २६ ५७-५८ द्रव्याद्यपायानामुपयोगः क्रिया
च ३९
बाह्यं तपः (६) २९
अभ्यन्तरं तपः (६) ३२ जिनवचने श्रोत्रपेक्षया हेतुः धर्मे ३३ ५० पंचदशावयवे वाक्ये ३३
५१
चरितकल्पितयोः आहरणतद्देशत | दोषोपन्यासाः
चरितकल्पितोदाहरणयोश्चातुर्विध्यं, हेतुश्च चतुर्धा ३३
दृष्टान्तै कार्थिकानि (५) ३४
| ५४-५६ अपायो पायस्थापनाप्रत्युपन्नविनाशाः, ६९-७२ प्रत्युत्पन्नविनाशे गान्धर्वोदाहरणं शिद्रव्यापाये भ्रातरौ क्षेत्रापाये दशाई- ब्यरागनिषेधः शून्यवादिवचनास्तिवर्ग: काले द्वैपायनः भावे मण्डूकि ता, जीवसिद्धौ जीवाभाववचनं ४६ काक्षपकः ३९ ७३-८० तद्देशाहरणे अनुशास्तिः (३) सुभद्रा गुणोत्कीर्त्तने, आत्मनः कर्तृत्वं, उपालम्भे (मृगावती) नास्तीति कुवि ज्ञानं, पृच्छायां (कोणिक: ), निश्रायां गौतमस्वामी ( कुविज्ञानपरोक्षतायां च दानाद्यफलता ) ५२
| ६३-६५ अप्रत्यक्षस्यात्मनः सुखादेप्राता द्र- ८१-८२ तद्दशेषाहरणे अधर्मयुक्ते ( नलदाम ) व्यकालभावसंक्रमैर्वा ४३ प्रतिलोमे ( अभयगोविन्दवाचकौ ) तैर्वा परिणामसाधनं च आत्मोपन्यासे (पिङ्गलः ) दुरुपनीते ६७-६८ स्थापनाकर्मणि उष्ट्रलिण्डकं हिंगु | (मिक्षुकः ) ५३
६६
शिवो वा दृष्टान्तः, द्रव्यानुयोगे सव्यभिचारे विशेषणम् ४४
५९-६० द्रव्यानुयोगे जीवस्य नित्यानित्यत्वे ४० ६१-६२ उपायचातुर्विध्यं ( अभयोक्ता वृद्धकुमारी कथा ) ४२
दुमपुष्पि
कार्या
आहरणाधिकारः
॥ १५६ ॥