SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ नन्यादि सप्तके श्रीओघनि मंडली संध्याविधि: युक्तो . ॥१५४॥ रिकरक्षा, मल्लकग्रहणभोजनविधिः, बाद्यभियोगे, छाराक्रमेण परिष्ठापन, ६३३-६३५ उच्चारादि (२४) काल (३)यथाकृतानि पूर्व, स्निग्धमधुराणि, योगविद्यामश्रेषु दृष्टान्ताः, आचा- भूमिप्रतिलेखना। कटकप्रतरच्छेदौ, सिंहखादितं, धू- र्याद्यर्थमधिकरहणं, तरुणाद्याचार्यों ६३६-६३८ निर्व्याघाते सर्वे, श्राद्धादिकथामाङ्गारवर्जनं, सुरसुरादिवर्जनं, भो- मण्डलीभोजी, सूत्रार्थस्थिरीकरणादि, व्याघाते गुरुं विना, सूत्रार्थस्मरणाय जनं, सारासारता, स्तन्यनिर्जरे,ससा कायोत्सर्ग कुर्वते,बालादिरुपविष्टः।२०० द्रव्याचैराचार्ययोग्य, ग्लानाद्यर्थ बहु-. ६३९-६६६ त्रिस्तुत्यनन्तरं कालग्रहणं, घररोपवेशनोत्थाने, पात्रकभ्रमणविधिः, भिर्याचनं, अजातायां पुखत्रयं, शालायां कथायां वा व्याघातः, तृतीधूमाङ्गारस्वरूपं, यात्रामात्रार्थमा- पुखकरणकारणं, अनापावादिस्थ याय निवेदनं, कालग्रहणविधिः, हारः, हिताद्याहाराः अरोगिणः, ण्डिलचतुष्कं, अशक्तस्य साह्यादौ, तदयाघाताः, गण्डकोपमाः, कालवेदनादीन्याहारकारणानि, आतङ्का- तत्र न्यायश्च । १८९ इतिपिण्डः सन्ध्ययोः समता, कालपाहिगुणाः, दीन्यनाहारकारणानि, आहारस्याप- ६२७-६३२ घरमपौरुष्यां स्वाध्यायः, भक्ता- शङ्कायां विधिः, स्वाध्याये मरुकदृष्टावादता, पात्रसंलेखनविधिः, उद्धृत- भक्तार्थिनो मुखानन्तकसकायगुर्वन- न्तः, स्वगणे त्रयाणां शङ्किते घातः, भोजनविधिः, परिष्टापनविधिः, शनग्लानशैक्षोपधिप्रतिलेखना, अभ- प्रादोषिके समकं स्वाध्यायः, कनकजाताजाते, एकान्तानापातादौ एक- कार्थिनश्वरमः पट्टः परस्य पट्टकमात्र- वारकोल्का व्याघातः, वृषभादीनां शपुजेन, लोभे पुजदयेन, विद्याम-I. कादि, पुनः स्वाध्यायादि। १९९।- यनयामाः,ऋतौ चतुषु चतस्रो दिशः, ॥१५४॥
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy