SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ धादिपात्र वर्जनं, पतितपिण्डनिरूपणं, 'अन्यथा विराधना, गुरुद्रव्यपिधानचतुर्भङ्गी, महास्थाल्यादिनाऽग्रहणं, ग्रीष्म हेमन्तवर्षास्त्रीपुंनपुंसकतरुणम*यस्थविराणामुदकार्द्रादौ शोषभागाः, प्रशस्ता प्रशस्तभावयोर्भ्रातृजायाहटान्तौ लोकोत्तरे वर्णाद्यर्थमप्रशस्तः, आचार्याद्यर्थ प्रशस्तः, समुदानशुद्धिः, ग्रामकालभाजनपर्याप्तौ निवृत्तिः, भूमित्रिकेक्षणे चरमावगाहे जघन्योत्कृष्टौ कालौ । १७४ ५१०-५३९, २६२-२७४ + पादप्रमार्जनं नैषेधिकीत्रयं वानमस्कारः, प्रमृज्य यष्टिभाजनवत्रस्थापना, कायोत्सर्ग विधिः, प्रतिसेवनाऽऽलोचनाविकट | नाचतुर्भङ्गी, व्याक्षिप्तपराङ्मुखादे लोचनं, नृत्यद्वलचलादिवर्जनं, ओघालोचना, सप्रतिप्रहशीर्षप्रमार्जना भक्तदर्शनविधिः, दूरालोचनकायोत्सर्गः, स्वाध्यायप्रस्थापना, मण्डस्युपजीवीतरे, प्राघूर्णकादिनिमत्रणं, 'अमहणेऽपि निर्जरा, एकस्य निन्दा - जयः सर्वेषां ते वैयावृत्त्यस्याप्रति - पातित्वं भरतादिदृष्टान्तेन बहु लाभः । १८० ५४०-६२६, २७५-३०८+ द्रव्यप्रासैषणायां मत्स्यदृष्टान्तः, भावेऽनुशास्तिः, आ'गढयोगिनिर्यूढा ऽऽत्मार्थिकप्राघूर्णक -शैक्षकसप्रायश्चित्तबालवृद्ध कुष्ठाद्याः • पृथग्भोजिनः, द्रव्ये आलोको दीपादिः, भावे स्थानादिः (७), मण्ड. लीनिष्क्रमणप्रवेशसागा रिकस्थानानि • वर्जयित्वा गुरोरीशानानेयकोणयोः - प्रकाशे प्रकाशमुखभाजने कुकुट्य-ण्डकमात्रकवलेन गुरुदृष्टौ ज्ञानाद्यर्य भुते, मण्डलीकारणानि, वसतिपालकार्य, अच्छद्रवग्रहणं, गालनं, आचाराद्यर्थ सुखाचमनाय, अच्छद्रवपात्रमानं, द्रवसन्त्वविधिः, प्रतीक्षा, असहिष्णौ विधिः, मण्डलीस्थविर - स्वरूपं, पूर्वोक्तानि स्थानादीनि, रत्नाधिकः पूर्वमुखः, क्षपकादीनां सागा
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy