________________
नन्द्यादि
सप्तके आवश्यके
चतुर्विंशतिस्तवा० वन्दनाध्य.
OSASIRAHISHIGA CASA
१०७०-१०७३ द्रव्योद्योतेऽम्यादि, भावे) १०९१-११०२ जिनानां सामान्यविशेष- ॥ अथ वन्दनाध्ययनम् ॥ ज्ञानं, लोकालोकयोर्जिना भावोद्यो- नामहेतवः ५०२
|१११४-१५ वन्दनैकार्थिकानि (४) कस्येत्यातकराः ४९६ ५-६* जिनप्रसादप्रार्थना, आरोग्यबोधि
दीनि (९) द्वाराणि च ५११ |१०७४-१०७५ द्रव्यधर्मे गम्यादि कुलिङ्गश्व, | समाधिप्रार्थना च ५०७
१११६ वन्दनचित्यादिषु शीतलक्षुल्लकादिभावे श्रुतचरणम् ४९७ ११०३ नतिकीयॆकार्थिकानि (४-४) ५००
दृष्टान्ताः ५१२ १०७६-१०८०तीर्थनिक्षेपाः(४),द्रव्ये दाहो- ११०४ मिथ्यात्वाज्ञानात्रततमोभ्यो मुक्ता. पशमादियुतं, भावे क्रोधाद्यष्टविध-
१९१७-१९वन्दनीयावन्दनीये मालादृष्टान्तः,
उत्तमाः ५०८ कर्मच्छेदि दर्शनादियुतम् ४९८ ११०५-१११२ प्रार्थनाया अनिदानता,
ज्ञानादितीर्थाधिकार सूचा ५१६ १०८१-१०८६ करनिक्षेपाः (६),द्रव्ये गोम- भक्त्या व्यवहारभाषा, उपदेशदास्ते, (१ प्र.) पार्श्वस्थादिभेदाः ५१७।
हिष्यादेः (१८),भावेऽप्रशस्तः कल- भक्त्या कर्मक्षयः, तत आरोग्यादि-११२०-३३ पार्श्वस्थादेवन्दने दोषाः, तस्य च हादिकरः, शस्तेऽर्थहितादिकरः४९९ लाभः, निर्भक्तिकोऽनायतिः, चैत्यादेः
दुर्लभा बोधिः चारित्रनाशः, चम्पक१०८७-१०९० जिनत्वाहत्त्वे,दर्शनादि, देश- संयमः श्रेयः।
माला-शकुनीपारग-वैडूर्यदृष्टान्ताः नाकीर्तिः, अपिशब्दादन्यजिनाः, ७* सिद्धिप्रार्थना ५१०
( असत्सङ्गदोषाः) ५१९. केवलित्वं च ५००
१११३ केवलेन लोकालोकप्रकाशः ५१० २०६४११३४.५१ लिङ्गाप्रामाण्यचर्चा, अ२-४* चतुर्विशति जिनस्तुतिः ५०१ । ॥ इति चतुर्विंशतिस्तवः॥ ! पूर्वदृष्टे लिङ्गावशेषे च पर्यायादिमति |
ACAMALAMAUSACCORDLESS
॥१४३॥