________________
न, संयमवतः पुष्पाद्यर्चा न ४९२ भावे मृगावती, द्रव्यनिन्दायां चि- १९६९ श्राद्धस्य द्रव्यस्तवः संसारप्रतनुत्रकरसुता, द्रव्यगद्दयां ब्राह्मणः, करणः ४९३ द्रव्यव्युत्सर्गे प्रसन्नचन्द्रः, अनुगम- १* अत्कीर्त्तनप्रतिज्ञा । समाप्तिः ४८४ १९७-२०५५ द्रव्ये जीवाजीवौ रूप्यरूपिणौ १०६८ लोकनिक्षेपाः (८) ४९४ सप्रदेशाप्रदेशौ नित्यानित्यौ, गतिसिद्धभव्याभव्याः पुद्गलानागतातीतधर्मायाः स्थिति चतुष्के, क्षेत्रे ऊर्ध्वाधस्तिर्यग्लोकाः, काले समयावलि - कायाः, औयिकाया उत्कटरागादिमां भावे, वर्णाद्यगुरुलघुतीब्रदुःपरिणामाः पर्यवे ४९५
१०५०-५१ क्रोधादयो वर्ग्य, सम्यक्त्वादिः | १०५९-१०६३ द्रव्यप्रतिक्रमणे चेल्लकः, शस्तो योगः ४७८
१०५२-५३ प्रत्याख्याननिक्षेपाः (६), द्रव्येनिवादि, क्षेत्रे निर्विषयादि, भावे श्रुते पूर्वापूर्वे नोश्रुते मूलोत्तरे । | १०५४-१०५५, १९०४ यावज्जीवार्थ:,जीव- १०६४-१०६६ ज्ञानक्रियानयौ, उपसंहारः, निक्षेपाः, ओघे आयुः, भवे नारचरणगुणस्थितस्य साधुता ४९० काद्यायुः, भोगे चत्र्यादि, अधि॥ इति सामायिकव्याख्या ॥ भाग २ ॥ कारश्च ४८० १०५६ सूत्रस्पर्शे सप्तचत्वारिंशं शतं भङ्गा- ॥ अथ चतुर्विंशतिस्तवः ॥ नाम् ४८१ १०६७,१९१-१९२४ चतुर्विंशतिस्तवे चतु१०५७ करणप्रत्याख्यानप्रतिक्रमणानां वर्त्त- विंशतेः (६) स्तवस्य च (४) मानतादि ४८३ निक्षेपाः, द्रव्यस्तवे पुष्पादि, भावे १०५८ त्रिविधेनेत्यस्य विवरणं, विकल्पगुण- स्तुतिः ४९१ भावना ४८४
| १९३-१९५४ भावस्तवाद्द्रव्यस्तवो बहुगुणो । १०६९ लोकैकार्थिकानि (४) ४९६