________________
अपि लभ्यते सुराज्यं लभ्यन्ते पुरवराणि रम्याणि । नहि लभ्यते विशुद्धः सर्वज्ञोको महाधर्मः ॥ १ ॥ yosो विमाणवासो एगच्छत्ता य मेहणी सुलहा । दुलहा पुण जीवाणं जिनिंदवरसासणे बोही ॥ २ ॥ आसने परमपर पाबेयमि सयलकलाने । जीवो जिनिंदभमिवं परिवज्जर भावतो धम्मं ॥ ३ ॥ इति ॥
तत्रादौ कनकगुणा निरूप्यन्ते, बजा
विसचाइ १ रसावण २ मंगलत्व ३ विभीए ४ पवाहिमाबसे ५ । गुरुए ६ अज्झ ७ अकुछे ८ कसाइचउसुद्धकलवगुणा ॥ १ ॥
व्याख्या - इह जगति जात्यसुवर्णे कुमारभूमौ संजातं स्थावरजङ्गमविषावेगोपशान्तिकृद्भवति १ । तथा राजमृगाङ्कादिरसरूपतया परिणतं क्षयादिरोगापहारितया रसायनं स्यात् २ । तथा मङ्गलार्थ उत्तमजनैर्नानाऽलङ्काररूपं कृत्वा परिधीयते ३ । तथा विनयगुणोपेतम् ४ । तथा कनकं वहाँ ताप्यमानं प्रदक्षिणावर्ते करोति नान्ये लोहादिधातवः ५ । ताम्रादिधातुभ्यो मूल्यसौन्दर्यापत्तिवारणादिना कनकं गुरु महत्तरं भवति ६ । तथाऽग्निनाऽदायं भवति, अन्ये धातवोऽग्निना भस्मसाद्भवन्ति न हेम, अपि तु समधिकवर्णोपेतं भवति ७ । सकलापवित्रजनपवित्रीकरणनव्यदेवतामूर्तिप्रतिष्ठाप्रथम स्नात्रहेतुतया निन्द्यवस्तुसंस्पर्शेऽपि न कापि कुत्सनीयं स्यात् ८ ॥ इति कनकस्याष्टौ गुणाः । एवं गुणापेतं कषतापताडनच्छेदरूपं चतुष्परीक्षाशुद्धं सुवर्ण भाग्यादेव प्राप्यते । तथा चागमः -