SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा Art द्वितीय परिच्छेद ॥७॥ सार्वमौमश्रियो मुक्त्वा पुनरागामिजन्मनि । विद्यापतिः पतिः पृथ्ख्या गमी शाशतसमनि ॥१॥ एवं विशेषतरधर्मविबोधसारं विद्यापतेः क्षितिपतेश्चरितं निशम्य । सम्यग्विबोधरुचिचारुचरित्ररूपं धर्म कुरुष्व यदि वोऽस्ति शिवाप्तिवाञ्छा ॥७२॥ इति श्रीधर्मपरीक्षाशाने श्रीसोमसुन्दरसूरिशिष्यश्रीजिनमण्डनगणिभिनिर्मिते सामान्यविशेषधर्म निर्णयः प्रथमः परिच्छेदः ॥१॥ अथ विशेषधर्मगुणखरूपमाहगीतार्थस्स गुरोः पार्थे द्रव्यक्षेत्रादिवेदिनः । प्रायः सुवर्णवद्धर्मः सम्यग् शुद्धः परीक्षया ॥ १॥ यतःवरकणगं व परिक्खिम बहुलठ्ठगुणं कसाइचउसुद्धं । धम्मं सिवसुहकरणं गिन्हह दोगचदुहहरणं ॥१॥ वरकनकं जात्यसुवर्ण कुमारभूमावुत्पन्नं, अष्टगुणोपेतं कषादिचतुष्परीक्षाशुद्धं प्राचीनपीनसुकृतोदयादेव क्वचिदेव प्राप्यते । तच प्रासं स्थावरजङ्गमविषविघातकारिप्रभृतिगुणोपेततया महते सुखोदयाय भवति । एवं निबिडतरानन्तपुदलपरावर्तकालारूढमिथ्यात्वमोहविषविघातविधानादिगुणशाली लोकोत्तरापरनामा विशुद्धधर्मोऽपि प्रौढभाग्येनेवाप्यते । यतः hur
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy