________________
पोसाकं गन्तुकामः पुरान्तरे ॥ ४४ ॥ पुरप्रतोलिका यावत् प्राप्तवान् पुण्यमासुरः । श्रेष्ठी तबगरखामी शुरनामा मही-II प्रथमपतिः॥४५॥ तावनिःसंततिः कर्मानुभावेन क्षणादहो। विभूचिकादिरोगेण यशःशेषपदं दधौ । ४६॥ चतुर्भिः
परिच्छेदः कलापकम् ॥ ततो मयादिभिः पञ्चदिव्यैर्दिव्यानुभावतः । पूर्णकुम्भः पयःपूरैर्मत्रपूतैर्गजादिभिः॥४७॥ श्रेष्ठी विद्यापति माऽभिषिक्तः सुकृतोदयात् । निश्चयो मम राज्यस्यास्त्येवमुच्चैर्वदन्नपि ॥४८॥ त्रिधाशुधाऽर्जितस्यास्य सत्पुण्यप्रचयस्य ते । मुक्तिर्भोग विना न स्यादित्याहुन किनो दिवि॥ ४९ ॥ दैव्या वाचा ततः श्रेष्ठी प्रेरितः परमार्थवित् । मेरुवन्निश्चलखान्तः खीकृतव्रतपालने ॥ ५० ॥ जिनेन्द्रप्रतिमां राज्याभिषेकोत्सवपूर्वकम् । निवेश्य विष्टरे हैमे रत्वालङ्गतिमण्डिताम् ॥५१॥ छत्रभृत्पदवीबिभ्रत् पादपीठे निषन्नवान् । सर्वलोकोपकाराय राज्यभारधुरं दधौ ॥५२॥ श्रीरामपादुकायुग्मं खराज्ये प्राग् न्यवीविशत् । राजा श्रीभरतस्त्वेष जैनमूर्तिमहो। महान् ॥ ५३॥ सम्यग्दृष्टिसुरैश्चके रनवृष्टिः पुरे तदा । तद्धर्मस्थिरतां दृष्ट्वा प्रीतिमद्भिः पदे पदे ॥ ५४ ॥ तस्य धर्मस्य माहात्म्यं कः स्याद्गदितुमीवरः । ऐहिकामुष्मिकानेकसौख्यं दत्तेऽत्र यः क्षणात् ॥ ५५ ॥ यतः
मितप्रमाणास्तनुभूजलाश्रया मितप्रभावाः सुररत्नधेनवः।
मितैः फलैरेव फलन्ति पादपा मितिस्त्रिधाऽप्यस्ति न धर्मवस्तुनः॥१॥ न्यायधर्मसुखप्राज्यं साम्राज्यं पालयनसौ । एकातपत्रजैनेन्द्रधर्मश्चर्यमचीकरत् ॥५६॥ रखगाङ्गेयमाणिक्यप्रति
BHARASHAR
COACCOROSCORECHAR
॥
९
॥
AS***55