SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ गुरुः स्माह महाराज ! द्विधा धर्मः सतां मतः । लौकिकालौकिकत्वेन वस्तुतोऽवस्तुतोऽथवा ॥ ९४ ॥ आत्म| संतापरूपोऽयं परप्राणवधात्मकः । अवस्तुवृत्तितो धर्मो लोकानां जडचेतसाम् ॥ ९५ ॥ यतः - धर्मशब्दानुमात्रेण क्लिश्यन्ते बहवो जनाः । न च धर्म विजानन्ति विचारजडबुद्धयः ॥ १ ॥ रागी देवो दोसी देवो नाममित्तं पि देवो मज्जे धम्मो से धम्मो जीवहिंसाइ धम्मो । रत्ता मत्ता कंता सत्ता जे गुरू ते वि पुज्जा हाहा कटुं मुट्ठो लोओ अट्टमद्वं कुतो ॥ २ ॥ हठो हठे यद्वदति प्लुतः स्वान्नौर्नाविबद्धा च यथा समुद्रे । तथा परप्रत्ययमात्रदक्षो लोकः प्रमादाम्भसि बम्भ्रमीति ॥ ३ ॥ परमार्थतया धर्मः पञ्चाश्रवनिवृत्तिमान् । पञ्चेन्द्रियजयोद्भूतस्त्रिशुद्धः सर्वसौख्यभूः ॥ ९६ ॥ यतः— धम्मो तिलोअसारो तिलोअपुज्जो तिलोअसुहजणओ । धम्मो घरेइ जीवं निवडतं कुमइकुबंमि ॥ १ ॥ लोउतरो अ धम्मो खंतीमाईहिं दसविहो संमं । सो जिणवरेहिं भणिओ दुविहो जइसहभेएणं ॥ २॥ पंचमहच्चयपालणरूवो साहूण देसिओ धम्मो । लहुमुक्खसुख संगम जंगमकप्पदुमो सम्मं ॥ ३ ॥ मुणिणो वि दुहा भणिआ पढमं जिणकप्पिआ महासत्ता । नियदेहे निरुविक्खा निरईआरा चरित्तंमि ॥ ४ ॥ यतः - जिणकप्पि वि दुबिहा पाणीपाया पडिग्गहधरा य । पाउरणमपाउरणा इक्किक्का ते भवे दुविहा ॥ १ ॥ गणवासिणो अ इअरे पत्तोवहिभूसिआ थिविरकप्पा । गामपुरपट्टणाइसु कयवासा संगपरिमुक्का ॥ २ ॥ यतः 2-%*****%% 46
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy