SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा प्रथमपरिच्छेदः ८-- कौशलेशितः। यौवने जनितानन्दां कमलाख्यां गुरोगिरा ॥३॥ असौ सर्वाङ्गसौभाग्यशालिन्या प्रियया तया। लेभे सुखं मनोऽभीष्टं श्रियेव पुरुषोत्तमः॥ ४ ॥ अन्येधुस्तं वसन्ततौं विश्वानन्दिनि नन्दनम् । क्रीडारसालसं वीक्ष्य वदति स्म क्षितीश्वरः॥५॥ वसन्तर्तृत्सवे वत्स! क्रीडोत्साहकरेऽधुना। विधत्से न कथं कलिं लीलया खवयोsन्वितः॥६॥ सोऽप्युवाच नृपं तात ! क्रीडा ब्रीडाबहा मम । विना ताशसामग्री भवेद्याचितवेषवत् ॥ ७॥ परकाव्यैः कवित्वं यद् गर्यो याचितभूषणैः । निर्धनस्य विलासित्वं तिस्रः पुंसो विडम्बनाः॥८॥ ततः वपुत्रवात्सल्यात्कोशाधीशं नृपोऽलपत् । तत्तदस्य त्वया देयं यद्यदत्र विलोक्यते ॥९॥ नृपादेशेन तेनापि तस्मै राजेन्द्रसूनवे । तदाशयानुसारेण प्रादायि कनकोत्करः ॥ १०॥ ततः प्रीतमना राजमन्त्रीशश्रेष्ठिनन्दनान् । आकार्योद्धोष-12 णापूर्व पूर्वाशाधीशसप्रमान् ॥११॥ समानाकारसौन्दर्यवयोविद्याव्ययाशयान् । तुल्यालङ्कारनेपथ्यैस्तथ्यभूषयति स्म सः॥ १२ ॥ युग्मम् ॥ ततो निर्माय निर्मायं सामग्री खमनोमताम् । कर्परागरुकस्तूरीपुष्पचन्दनमण्डितैः ॥ १३॥ सिन्दूरपूरकर्पूरवासवासितविग्रहः । तैः समं प्राप्य पूतात्मा लक्ष्मीरमणकानने ॥ १४ ॥ अर्थिनां प्रार्थितत्यागैः प्रजाभीष्टार्थपूरणः । स निर्ममे मधुक्रीडां दत्तब्रीडां सुरेशितुः ॥ १५॥ त्रिभिर्विशेषकम् ॥ तस्य लीलायितं वीक्ष्य गीतनृत्यकलादिभिः । कस्को न विस्मयं प्रापद् हेमकोटिव्ययाद्भुतम् ॥ १६ ॥ ततस्तादृग्व्ययं श्रुत्वा नृपतिः कुपिताशयः। समाहूय विधूयान्तःप्रणयं भणति स्म तम् ॥ १७॥ क्रीडामात्रेण रे पुत्र ! खर्णकोटिमयं व्ययम् । वृथाकार्षीः
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy