SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ बी धर्मपरीक्षा कथानकम परिच्छेदः ॥८॥ ॥९॥ ॥१०॥ तं दृष्टा शमनः क्रोधादंडमादाय धावितः । संप द्यते क्षमा कस्य दुष्टे जारे निरीक्षिते दंडपाणि यमं वीक्ष्य धूमध्वजः पलायितः । नीचानां जारचौराणांजायते स्थिरता कुतः? वृक्षपाषाणवर्गेषु प्रविश्य भीतितः स्थिताः । चौरजारा न तिष्ठन्ति प्रत्यक्षा हि कदाचन शाखिपाषाणभेदेषु यः प्रविष्टस्तदानलः । स्पष्टत्वं याति नाद्यापि प्रयोगव्यतिरेकतः ईदृशं भवतां विप्राः पुराणे विद्यते न वा । खगेनेत्युदिते भद्र ! तैरेवमिति भाषितम् नैकदोषैर्न देवत्वं यथा तेषां पलायते । मदुक्तावेकदोषेण न नश्यन्ति तथा गुणाः असिषुस्ततो विप्राः भाषितं योभनं त्वया । परं धिषण सद्बुद्धे ! पक्षसिद्धिः समर्थ्यताम् यं शतधा नो विशीर्यन्ते पुराणानि विचारणे । अंबराणीव जीर्णानि वयं कुर्मो विबुद्ध ! किम् निशम्येत्यवदत्खेटो विप्रा! यस्य न भिद्यते । वामाक्षिमार्गणैश्चेतः तं देवं नमत त्रिधा कैवल्यकारणं योग शम्भुर्विहाय पावनम् । विग्रहार्धगतां चक्रे कुमारी स्मरपीडितः हरिणा कुर्वताऽऽदेशं यदीयं सौख्यकाङ्क्षिणा । कमला हृदयेऽऽकारि गोपीनखविदारिते दृष्ट्वा तिलोत्तमारूपं ब्रह्माऽभूञ्चतुराननः । वृत्तं तृणमिव त्यक्त्वा स्मरसायकताडितः येनाहत्य मुराधीशो दुर्वारस्तीक्ष्णमागेणैः । सहस्रमगतां नीतो विधायाकीर्तिभाजनम् निरस्ताशेषदोषेण सर्वेभ्योऽपि बलीयसा । प्रेतमा स्मार्तेन छायाऽकारि प्रियाऽभयम् ॥१२॥ ॥१३॥ ॥ १४ ॥ ॥१७॥ ॥३५॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy