________________
श्री
धर्मपरीक्षा कथानकम्
॥ ३४ ॥
संगं विधाय ज्वलनेन साकं जगाद सा त्वं व्रज शीघ्रमेव ।
निरीक्ष्य मां सत्वका समेतां लुनाति नासां नियतं मदीयाम्
विवृद्धकोपश्च निशुम्भति त्वां जारं पर्तिर्न क्षमते हि विद्वान् ।
आलिङ्ग पीनस्तनपीडितां तां बमाण बहिर्ललिते ! यदि त्वाम् विमुच्य गच्छामि तदैष मां वै वियोगहस्ती पिशुनो हिनस्ति ।
॥ ७८ ॥
वरं हतोऽहं दयिते तवाग्रे यमेन रुष्टेन निशातवाणै: । दुःसाध्यमारज्वलेन दग्धो विना त्वया नोज्ज्वलता सदैव ॥ ७९ ॥
एवं वदन्तं तरसा गृहीत्वा चकार साऽग्निं जठरस्थितं तम ।
नरोचमानं पुरुषं हि वामा खल्वस्ति चित्रं हृदये करोति
कृत्वा कृतान्तस्तमबुध्यमानः स्नानं समागत्य तदंतरस्थाम् ।
चकार मध्ये जठरस्य कान्तां स्त्रीणां प्रपंचो विदुषामगम्यः
जाणन्ति बुद्धिमता महिलाचरियं ण याणंति बिना हुताशेन निरीक्ष्य नाशं प्रपेदिरे व्याकुलतां नृदेवा:
गंगाए वालूयं सायरे जलं हिमवउय परिमाणम् ।
॥ ७७ ॥
सर्वत्र लोके किल धन्यपाकप्रदीपयोग प्रमुखक्रियाणाम् ।
11 02 11
॥ ८१ ॥
॥ ८२ ॥
॥ ८३ ॥
नवमः परिच्छेदः
॥ ३४ ॥