SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्री धर्मपरीक्षा कथानकम् ॥ ३४ ॥ संगं विधाय ज्वलनेन साकं जगाद सा त्वं व्रज शीघ्रमेव । निरीक्ष्य मां सत्वका समेतां लुनाति नासां नियतं मदीयाम् विवृद्धकोपश्च निशुम्भति त्वां जारं पर्तिर्न क्षमते हि विद्वान् । आलिङ्ग पीनस्तनपीडितां तां बमाण बहिर्ललिते ! यदि त्वाम् विमुच्य गच्छामि तदैष मां वै वियोगहस्ती पिशुनो हिनस्ति । ॥ ७८ ॥ वरं हतोऽहं दयिते तवाग्रे यमेन रुष्टेन निशातवाणै: । दुःसाध्यमारज्वलेन दग्धो विना त्वया नोज्ज्वलता सदैव ॥ ७९ ॥ एवं वदन्तं तरसा गृहीत्वा चकार साऽग्निं जठरस्थितं तम । नरोचमानं पुरुषं हि वामा खल्वस्ति चित्रं हृदये करोति कृत्वा कृतान्तस्तमबुध्यमानः स्नानं समागत्य तदंतरस्थाम् । चकार मध्ये जठरस्य कान्तां स्त्रीणां प्रपंचो विदुषामगम्यः जाणन्ति बुद्धिमता महिलाचरियं ण याणंति बिना हुताशेन निरीक्ष्य नाशं प्रपेदिरे व्याकुलतां नृदेवा: गंगाए वालूयं सायरे जलं हिमवउय परिमाणम् । ॥ ७७ ॥ सर्वत्र लोके किल धन्यपाकप्रदीपयोग प्रमुखक्रियाणाम् । 11 02 11 ॥ ८१ ॥ ॥ ८२ ॥ ॥ ८३ ॥ नवमः परिच्छेदः ॥ ३४ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy