________________
सम्यक्त्वकौमुदी
षष्ठः प्रस्तावः
॥१६॥
:XXXXXXXXXXXXXXXXXXXXXX
अस्त्यास्तिकशिरोरत्नं कौशाम्ब्यां नाम पत्तने । धनवान् वृषभः श्रेष्ठी बालमित्रं महीभुजः॥ १७१ ॥ विशुद्धिकोटिमारूढं यस्य सद्दर्शनं गुणैः । तत्त्वधर्मगतिर्ज्ञानविचारप्रमुखैः सदा ॥ १७२ ॥ यतः
तत्त्वानि ९ व्रत १२ धर्म १० संयम १७ गति ४ ज्ञानानि ५ सद्भावनाः १२ प्रत्याख्यान १० परोषहें २२ द्रिय ५ मद ८ ध्यानानि ४ रत्नत्रयम् ३ । लेश्या ६ वश्यक ६ काय ६ योग ३ समिति ५ प्राणाः १० प्रमाद ५ स्तपः १२
संज्ञा ४ कर्म ८ कषाय ४ गुप्त्य ३ तिशया ३४ ज्ञेयाः सुधीभिः सदा ॥१॥ तस्य रक्षाकृते सावजनीनस्थितिशालिनः । अपितोऽयं नभोगामी वाजी राज्ञा निधानवत् ।। १७३ ॥ अस्य सान्निध्यतस्तेन कृत्वा कृत्वा वनेकशः। जिनेन्द्रवन्दनं तीर्थेष्वनेकेषु विवेकिना ।। १७४॥ सम्यक्त्वं विशदीचक्रे फलं लेभे च जन्मनः । कर्मोच्चैर्गोत्रमासेदे शिवश्रीः ससृजे वशा ॥ १७५ ॥ युग्मम् ।। पल्लीपतिनरेन्द्रस्य जनेन वृजिनात्मना । धर्मधूर्ततयाऽऽगत्य हृतोऽयं तस्य वेश्मतः ॥ १७६ ॥ एतत्स्वरूपमज्ञात्वा तं ममकप्रहारिणम् । पातयित्वा द्रुतं क्षोण्यामागत्यात्र स्थितो हयः॥ १७७ ॥ पूर्वाभ्यासवशादागात्पशुरप्यत्र पर्वते । अत एव सदभ्यासो विधेयः प्राणिनाऽनिशम् ॥ १७८ ॥ एतनिमित्तमुर्वीशः श्रेष्ठिनस्तस्य साम्प्रतम् । पीडां निर्मापयन्नस्ति तलारक्षादिपूरुपैः॥१७६ ॥ तस्य सान्निध्यमाधातुं युक्तं वो दृश्यतेऽधुना । साधर्मिकेषु वात्सल्यं सर्वधर्मोपरि स्मृतम् ॥ १८०॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
॥१६॥