________________
*
सम्यक्त्वकौमुदी
6MM
प्रस्तावः
॥१३॥
XXXXXXXXXXXXXXXXXXX*:
पातयित्वा दुराचारमारिणं तं भुवस्तले । वेगादष्टापदे गत्वा तस्थौ चैत्यपुरः स्थिरः ॥ १४६ ॥ युग्मम् ॥ विद्यायां व्यवहारे च धर्मकर्मणि चाङ्गिनः । अभ्यासो यादृशो यस्य तादृशी तस्य भावना ॥ १४७ ।। यतःप्रतिजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवारभते पुनः॥१॥ विमुच्यावसरे श्रेष्ठी प्रमेला महिलामिव । हरन्तीं धर्मसर्वस्वं सन्द्रियविमोहिनीम् ।। १४८ ॥ पडिवधावश्यकं कतु धर्मशालामुपागतः । अदृष्टा तीर्थवत्तत्र स्थापितं ब्रह्मचारिणम् ।। १४६ ॥ शङ्काशङ्कुसमाकीर्णो यावदालोकते हयम् । मन्दुरामुज्झितां तेन तदालोक्य व्यचिन्तयत् ॥१५०॥ त्रिभिर्विशेषकम् ॥ धर्मेधूर्ततया तेन हयमादाय गच्छता । धार्मिकाणामविश्वासं प्रापितोऽयं जनोऽखिलः ॥ १५१ ॥ अन्योपदेशजं पापं कथञ्चित्क्षीयतेऽङ्गिनः । गुरूपदेशसंपूतैस्तपोजापक्रियादिभिः ॥ १५२ ॥ वज्रलेपोपमं पापं पुण्यकैतवतः कृतम् । भवेद्भवसहस्रेषु नानादुःखप्रसूतये ॥ १५३ ॥ कृतोऽहं सकुटुम्बोऽपि राज्ञो निग्राह्यतास्पदम् । धर्मलाघवकारित्वादात्मा दुःखे च पातितः ॥ १५४ ॥ भव्यमेवाथवा भावि सम्यग्धर्मानुभावतः । उदयं भास्वति प्राप्ते न लोके स्यात्तमःस्थितिः ॥१५५ ॥ ततः प्राभातिकावश्यक्रियां कृत्वा समाधिना। प्रकारैरष्टभिगेंहचैत्यबिम्बान्यपूजयत् ॥ १५६॥ यतः
श्रेयःसमृद्धिं सकलार्थसिद्धि साम्राज्यलीलां विपदा विनाशम् । विशुद्धभावेन विधीयमाना जिनेन्द्रपूजा रचयत्यवश्यम् ॥१॥
*XXXXXXXXXXXXXXXXXXXXXXXX
| ॥१३॥