________________
श्री
साम्प्रतं चतुस्त्रिंशत्तममारभ्यते अस्य चायमभिसम्बन्धः - इहानन्तरपदे ज्ञानपरिणाम विशेषोऽवधिः प्रतिपादितः, इह परिणाम साम्याद् वेदपरिणामविशेषः प्रवीचारः प्रतिपाद्यत इति । इह चेदमादिसूत्रम् -' नेरइयाणं भंते ' इत्यादि, तत्र 'अनन्तराहारा' इति प्रज्ञापनी- * उपपातक्षेत्रप्राप्तिसमय एव आहारयन्तीत्यर्थः, 'ततो निव्वत्तणया' इति ततः शरीरनिवृत्तिः । ' ततो परियादिणया' इति, ततः पांगम् पर्यादानं अङ्गप्रत्यङ्गैः समन्तात् पुद्गलादानमित्यर्थः, 'ततो परिणामणता' इति, ततोऽपि तस्य उपात्तस्य परिणतिरिन्द्रियादिवि- * ३४ प्रवी- भागेन 'ततो परियारणता' इति ततः शब्दादिविषयोपभोग इत्यर्थः । 'ततो पच्छा विउव्वणा' ततो विक्रिया नानारूपा इत्यर्थः । चार० * हंता ? तदेयं । “पुव्वं विव्वणा खलु पच्छा पडियारणा सुरगणाणं । सेसाणं पुव्व पडियारणाउ पच्छा विब्वणया ॥ १ ॥” *
*
णेरड्या जे पुग्गले आहारत्ताए गिव्हंति ते ण जाणंति न पासंति आहारेन्ति, कहं ? ण जाणंति ओहिणाणेणं, (न) पासंति चक्खुणा, * लोमाहारत्वात् तेषां । असुरकुमारा अपि अवधेरविषयत्वात् मनोभक्षित्वे सत्यपि न जानन्त्यवधिना, चक्षुषापि * पश्यन्ति । पृथिवीकायिका न जानन्त्यनाभोगनिवृत्तत्वादेव, न च पश्यन्त्यपि, चक्षुरिन्द्रियाभावात् । द्वीन्द्रियत्रीन्द्रिया मत्यज्ञानेन * * (न) जानन्ति, चक्षुरिन्द्रियाभावान्न पश्यन्ति । चतुरिन्द्रियाः प्रक्षेपाहारं प्रति मत्यज्ञानेन न जानन्ति, चक्षुरिन्द्रियाश्च पश्यन्ति, मक्षिकादयो गुडादि । पंचेन्द्रियतिरश्चां मनुष्याणां च लोमाहारप्रक्षेपाहारौ प्रतीत्य चतुर्भङ्गोऽपि अवध्यादिशानसहितानां मनुष्याणां * तिरब्धां वा अवधिज्ञानिनामिति । वेमाणिया मायिमिच्छादिट्ठी उबवण्णया जाव उवरिमगेवेज्जा । यद्यपि आरातीयेषु कल्पेषु
सम्यग्दृष्टयो देवाः सन्ति तथापि तेषां मनोभक्ष्याहारयोग्य स्कन्धत्वादवधेरविषयत्वं । अमायिसम्मदिट्टिउववन्नया अनुत्तरसुरा एव गृह्यन्ते, ते जानन्ति पश्यन्त्याहारयन्ति च विशुद्धत्वादवधेरिन्द्रियविषयस्य च विशुद्धत्वात् पश्यन्त्यपीति । ' से जहानामप सीया * पोग्गला सीतं पप्प सीतं चेव अतिवतित्ताण चिह्नंति', सीतीभवन्तीत्यर्थः एवं उसिणा वि उष्णीभवन्ति । एवमेवेत्यादि से इच्छामणे खिप्पामेव अवेति शीतीभवति तृप्तिः संजायते अभिलाषनिवृत्तिर्भवतीत्यर्थः । रूपप्रवीचारादौ शुक्रपुद्गलपरिणामो अप्सरसां शक्त्यपेक्षया प्रतिपाद्यत इति । गुरवो व्यावर्णयंति - विचित्र परिणामतस्तु यदि कथंचिदचिन्त्यशक्तित्वादन्यथापि सम्पर्क
प्रवीचार* पदम्
॥६८॥