SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृति श्रीप्रज्ञापनो पांगम् २३ कर्म पदम् अनुभवमात्ररूपा च, यतः स्थितिरवस्थानं तेन भावेनाप्रच्यवनं, तत्र कर्मत्वापादानरूपामधिकृत्य तीसं सागरोवमकोडाकोडीओ, वर्षसहनत्रयोना उदयसहिता इति. जम्हा अग्गायणीयपुब्वे कम्मपगडीपाहुडे बन्धविहाणे ठितिबन्धाहिगारे "च तारि अणुयोगदाराणि, | तं जहा-ठितिबंधठाणपरुवणा णिसेगपरूषणा अबाहाकंडपरूवणा अप्पाबहुयंति," तत उत्कृष्टमवाधाकंडकं उत्कृष्ट निषेककालं| चेत्येतदप्युभयमप्युपदर्शितं भवति । इदानीमक्षरार्थो विवरिज्जति-तिषिण वाससहस्साई अबाह'त्ति, पतदुक्तं भवति-बंधापलियाओ आरम्भ जाव तिन्नि वाससहस्साइ ताव कम्मंन बाधति नोदयं यातीत्यर्थः, ततो अणंतरसमये निसिंचति कम्मद लिकं, णिसेगो नाम णाणावरणिज्जादिकर्मापुद्गलरचनानुभवार्थ, तं च पढमसमए बहुग णिसिंचति, बितियसमए विसेसहीणं, ततिये विसेसहीणंति, पवं जाव उकोसठितियं कम्मदलियं ताव विसेसहीणं णिसिंचति, तथाचोक्तं-कम्मपगडीसंगहणीप-"मोत्तूण सगमवाह पढमाप ठितीए बहुतर दव्वं । एत्तो विसेसहीणं जावुक्कोसंति सब्वसि ॥१॥" अबाधा-अन्तरं, कस्य ? कर्मण उदयस्य ? ता एव अबाइणिया धाधु लोडने बाधयति बाधा कर्मण उदय इत्यर्थः, पतदुक्तं भवति उदयसहिया या स्थितिः सा अबाधाकालेण ऊणिया यथा कृता स्थितिः संबाध्यते, कर्मनिषेकश्व अबाधाकालेनैवोनः, दसहं सागरोवमकोडाकोडीणं वाससहस्सं अबाधा, एवं तेरासियकरणेणं सब्बकमाणं जा जस्स ठिती ता तस्स अवाहा उवउजिउण भाणियब्वा, सब्बजहण्णा भंतोमुहुत्तं अबाधा, जत्थ जत्थ सागरोवम सत्त भागा दोपिण तिष्णि चत्तारि सत्त वा तत्थ इमा करणगाहा-"वग्गुकोस्सठितीणं मिच्छत्तुक्कोस्सएण जं लद्धं । सेसाणं तु जहण्णो पल्लासंखिज्जगेणूणे ॥१॥" एतदुक्त भवति-वग्गुक्कस्सठितीणं आवरणदुगवेदणिजअंतराईयाणं मूलपगडीणं तीसं सागरोवमकोडाकोडीओ, तहा मिच्छत्तस्स सत्तरि, कसायवेयणिजस्स चत्तालीसं, नोकसायवेयणिज्जस्स बीसं, णामगोयाणं बीसं, पसा घग्गुकस्सठिती, एयाप वग्गुकस्सठितीए मिच्छत्तस्स उक्कोसियाए ठितीप सत्तरिसागरोषमकोडाकोडी-14 परिमाणाए तीसाए सत्तरीए चत्तालीसाए वीसाए य कोडाकोडीणं भागो हरिजति, तत्थ भागलखं तिणि सत्तभागा, सत्त सत्तभागा, दोषिण सत्तभागा, पते पलिमोवमस्स असंखिज्जइभागेण ऊणगा जहणिया ठिती, जेसिं कम्माण अंतोमुहुत्तं जहणिया ॥५६॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy