________________
शरीरपदम्
कामास्ते तदासनसमुदातगतास्तत्र सहस्रं लभते, भवणवतिवाणमंतरजोइसियसोहम्मीसाणाणं य जघन्यतोऽङगुलस्यासंख्येयश्री- भागः, कथं ? पतेसिं एगिदिएसु उववातो अत्थित्ति, तेन ते स्वाभरणेष्वङ्गदादिषु कुण्डलादिषु वा ये मणयः पद्मरागादयः तेषु | प्रज्ञापनो
गृद्धा मूच्छितास्तदध्यवसितास्तेष्वाभरणकादिषु पृथिवीकायिकत्वेनोत्पद्यन्ते, इह तु पूज्याः खल्वेवं भावार्थमतिवर्णयंति-यथोपपात- 1* पांगम् देशगतजीवप्रदेशापेक्षयैतदुच्यते, कुतः? मणेः तदुपपातक्षेत्रस्य वा तच्छरीरविष्कंभवाहुल्यायोगात्, न च तत्र गतोऽपि तत्र २१शरीर०संघातमधिकृत्य तदाहारकस्तदा भवति, तदा विष्कंभं बाहुल्यं चोपसंहत्य सर्वात्मना तत्र प्रतिष्ठो भवतीति, अयं च स्वाभरणा- |
दावुत्पद्यमान पव द्रष्टव्य इति, स्थापना । अहे जाव तच्चा पुढवीति, तत्र गता एव म्रियन्त इति, तिरियं सयंभूरमणस्स बाहिरिल्ले वेदियंते जे पुढविकाइया तेसु उववज्जमाणस्स, उहूं इसीपब्भाराए पुढविकाइयत्तणेण, सनत्कुमारदेवस्य जघन्यतः अंगुलस्यासंख्येयभागः, कथं ? ते एकेन्द्रियेषु विकलेन्द्रियेषु वा नोत्पद्यन्ते यत्र पंचेंद्रियतिर्यङ्मनुष्यास्तत्रोत्पत्तव्यमिति, पुष्करिण्यादिषु जलावगाहनादि कुर्वतस्तत्रैव मत्स्यादित्वेनोत्पत्तिः, पूर्वसम्बन्धिनी वा स्त्रियं परिष्वज्य मृतस्य इहागतस्य लभ्यते, उत्कृष्टतः अधोलवणे, महापाताला लक्षप्रमाणास्तेषामधः त्रिभागो वायुपूर्णः उपर्युदकस्य त्रिभागः, मध्ये द्वितीयत्रिभागो वायूदकयोरुत्सरणापसरणधर्मः, तत्र मत्स्यादिषूत्पद्यते, तिर्यक् स्वयम्भूरमणे मत्स्यादिष्वेव, ऊर्ध्वं यावदुक्त (दच्युत) इति, अन्यदेवनिश्रागतस्य, न तत्र वाप्यादिषु मत्स्यादय इतीहव तिर्यङ्मनुष्येषूत्पत्तिः, एवं यावत् सहस्रारदेवस्य, आनतादिदेवा मनुष्येष्वेवोत्पद्यन्ते, तत्रागुलासंख्येभागः, कथं ? उच्यते, इह पूर्वसम्बन्धिनी मनुष्यस्त्रियं मनुष्येणोपभुक्तामुपलभ्यासन्नमृत्युत्वाद्विपरीतस्वभावत्वात् , सत्त्वचरितवैचित्र्यात् कर्मगतेरचिंत्यत्वात् कामवृत्तमलिनत्वाद्, उक्तं च “सत्त्वानां चरितं चित्रमचिन्त्या कर्मणां गतिः । मलिनानत (नत्वं च) कामानां, वृत्तिः पर्यन्तदारुणा ॥१॥" इत्यतः कथंचित्तामेव परिधिज प्वज्य (परिभुज्य) तदवाच्यप्रदेशे स्वावाच्यं प्रक्षिप्य मृतस्य सतस्तस्या पव गर्ने मनुष्यत्वेनोत्पद्यमानस्य लभ्यत इति, जेण भणियं-"मणुस्सवीए णं भंते ! कालतो केवच्चिरं ? गो० जहण्णेणं अंतोमुहुत्तं उक्कोसेणं बारस मुहुत्ता" तेन द्वादशमुहूर्ताभ्यन्तरे उपभुक्तां तां परिष्वज्य मृतस्य तत्रवोत्पत्तिर्मनुष्यत्वेन, एवं *
$$$$索$$$$$
॥३८॥