________________
श्री
प्रज्ञापनोपांगम् १५ इन्द्रिय १६ प्रयोग०
इन्द्रियपदे उद्देशः २
च
ततो निर्वर्त्तना यो यस्येन्द्रियस्योपकारः इंदियोवओगद्धा यावन्ति कालमुपयुक्त आस्ते, अगाहणा अवग्रह इत्यर्थः, शेषं प्रथ * पवानुसरणीयं, नवरं पुढविकाश्य आउकाइयवणस्सइकाइयाणं दबिंदिया पुरेक्खडा अट्ठ वा णव वा भवति, जम्हा पते अनंतरं * प्रयोगपर्व उचट्टित्ता मणुस्सेसु उववचंति सिज्यंति य, तेण दविदिया मणुस्सभवसंबधिणो अट्ठ, यदि पुण ते चैव अणंतरं उब्वट्टित्ता पुणरवि तेसु चैव पुढविकाइयादिसु उववज्रंति, ततो उव्वट्टित्ता मणुस्सेसु उषवण्णा सिज्यंति तदा णव, एवं उवउज्जिय भाणियव्वं, * तेउवाउबेइंदियतेइंद्रियचउरिंदियाणं पुरेक्खडा नव, कहूं? ततो उब्वट्टित्ता पुढविआउवणस्सईसु उववण्णा समाणा ततो उब्बट्टित्ता * मणुस्सेसु उववज्जंति सिज्झति य तेण णव, मणुस्साणं मणुस्लातीता अणता, बद्धा सिय संखिज्जा सिय असंखिज्जा, कहं ? पुच्छा समय जइ संमुच्छिममणुस्सा णत्थि ततो संखिज्जा, कहं पुण णत्थि ?, जेण संमुच्छिममणुस्साणं विरहो चउबीसमुडुत्ताति * * अंतरं भणियं, जदा पुण अत्थि तदा असंखिज्जा, विजयादिसु द्विरुत्पन्नोऽनन्तर भव एव सिध्यति, शेषं गतार्थम् ॥ इति द्वितीयोद्देशकः ॥ ॥ प्रज्ञापनाप्रदेशव्याख्यायां पंचदशपदस्य व्याख्या समाप्तेति ॥
**
अधुना षोडशमारभ्यते अस्य चायममिसम्बन्धः, इहानन्तरपदे प्रधानबन्धहेतुत्वादिन्द्रियवतामेव लेश्यादिसद्भावाद् विशेषतः * इन्द्रियपरिणाम उक्तस्तदनन्तरं परिणामस्यैव प्रयोगपरिणामविशेषप्रतिपादनायेदमारभ्यते, इह चेदमादिसूत्रम् -'कतिविहे णं भंते ! पयोगे पण्णत्ते ?' इत्यादि, कति प्रकारो भदन्त ! प्रयोगः ? योजनं योगः परिस्पन्दः आत्मनः क्रियापरिणामः समाधानं आत्मव्यापार इत्यर्थः, अथवा युज्यन्तेऽनेन क्रियापरिणामाभिमुखेल साम्परायिकैर्यापथकर्म्मणा वा आत्मेति योगाः, गौतम ! ' पण्णरसविहे ' * ** इत्यादि निर्वचनं, तत्र सत्यार्थालोचननिबन्धनं मनः सत्यं तस्य प्रयोगो व्यापारः सत्यमनः प्रयोगः एवं शेषेष्वपि मनःप्रयोगादिषु भावनीयं, यावत् औदारिकशरीरकायप्रयोगः, इहौदारिकशरीरमेव पुनलस्कन्धसमुदायरूपत्वात् उपचीयमानत्वात् कायः औदारिक
112011