SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्री. औदारिकादिशरीरस्वरूपम् ॥ दो सता भटुसत्तरा भवंति, एवढ्या पदेसरासी सेढीणं विक्खभसई, पते च सद्भावतो असंखिज्जया मूलरासी पत्तेयं२ घेत्तब्वा, इदाणी इमा मग्गणा-किंपमाणाहिं पुण ओगाहणाहिं पूरइजमाणा बेइंदिया पयरं पूरिजति? तत्तो माह सुत्तं. बेइंदियाणं भोरालिय सरीरेहिं बहेल्लपाहिं पतरं अवहीरति असंखिजाहिं उस्सप्पिणिओसप्पिणीहिं कालतो,' तं पुण पतरं अंगुलपयरासंखेजइभाग- प्रज्ञापनोपाङ्गम् 1मित्ताहिं सव्वं पूरिज्जति, तं पुण केवइपणं कालेणं पूरइज्जति धारेजति, (साहिजति) वा?, भणति-असंखिज्जाहिं उस्सप्पिणि ओसप्पिणीहिं, किं पमाणेण पुण खेत्तकालावहीरण ?, भण्णति, 'अंगुलपयरस्स आवलियाए असंखिज्जहभागपलिभागेणं, जो सो १२ शरीर०/ अंगुलपयरस्स असंखिज्जइभागो एवइपहिं पलिभागेहिं अवहीरति, पस खेत्तावहारो, आह-असंखिज्जहभागगहणेण येव सिद्ध किं पलिभागगहणेणं ?, भण्णति एकेक बेइंदिय पलिइ भागो सो परिभागमेत्तेणं कालं भणियं अवगाहोत्ति, कालपलिभागो आवलियाप असंखिज्जइभागो, एएण आवलियाए असंखिज्जइभागमेत्तेणं कालपलिभागेणं एकेके खित्तपलिभागे साहिज्जमाणे सवं लोगपयरं साहिज्जति खेत्तओ, कालतो असंखिज्जाहिं उस्सप्पिणिओसप्पिणीहि, एवं बेइंदियओरालियाणं उभयमप्यभिहितं संखप्पमाणं ओगाहणपमाणं च, पवं तेइंदियचउरिदियपंचिंदियतिरिक्खजोणियाणवि भाणियब्वाई, पंचिदियतिरियबद्धेल्लया असंखिज्जा असंखिज्जाहिं उस्सप्पिणिओस्सप्पिणीहिं कालओ, तहेव, खित्तओ असंखिज्जाओ सेढीओ, पयरस्स असंखिज्जइभागो विक्खंभस्ती, णवरं अंगुलपढमवग्गमूलस्स असंखिज्जतिभागो सेसं जहा असुरकुमाराणं मणुयाणं ओरालिया बद्धेल्लया सिय संखिज्जा सिय असंखिज्जा, जहण्णपदे संखेज्जइभागो सेसं जहा असुरकुमाराणं, जहण्णपदं नाम जत्थ सव्वत्थोवा मणुस्सा भवंति, आह-किं एवं संमुच्छिमाणं गहणं अह तब्बिरहियाणं !, आयरिय आह-गम्भवतिया निय(च)कालमेव संखिज्जा परिमितक्षेत्रवर्तित्वात् महाकायत्वात् प्रत्येकशरीरत्वाच, तस्मात् सेतराणां ग्रहणं उकोसपदे, जहण्णपदे गम्भवतियाण चेव केवलाणं गहणं, किं कारणं?, जेण संमुच्छिमाणं चउवीसं मुहुत्ता अंतरं अंतोमुहुत्तं च ठिती, जहण्णपदे संखिज्जा, संखित्तत्तणएण ण णज्जति, कतरंमि संखिज्जपदे होज्जा?, तेण विसेस करेति, जहा-संखिज्जामो कोडीओ, अहवा इदमणं विसेसियतरं परिसंखाणं वाण * ॥८॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy