________________
॥२७॥
भाग-३*
*********
*
* क्ली* ब्लू क्रौ ॐ ही नमः १२ HAN ॥ (A५ - urd - Gole - HINDER-यान 3 थी ५ वार* AUR* al) ॐ नमो जिणाणं सरणाणं मङ्गलाणं लोगुत्तमाणं हाँ ही हूँ है हो हः
अ सि आ उ सा त्रैलोक्यललामभूताय क्षुद्रोपदवशमनाय अर्हते नमः स्वाहा। * ॐ तं संति संतिकरं, संतिण्णं सव्वभया । संति थुणामि जिणं, संति विहेउमे ॥१॥ स्वाहा
ॐ रोग जल जलण विसहर-चोरारि मइँद गय रण भयाइँ ।
पास जिण नाम संकित्तणेण, पसमंति सव्वाइँ स्वाहा ॥२॥ * ॐ वरकणयसंख विद्दुम-मरगयघण संनिहं विगयमोहं। सत्तरिसयं जिणाणं सव्वामरपूइयं वैदे॥३॥स्वाहा * ॐ भवणवइवाणवंतर-जोइसवासी विमाणवासी य । जेकेइ दुट्ठदेवा, ते सव्वे उबसमंतु मम ॥४॥ स्वाहा * ॐ नमोर्हते परमेश्वराय चतुर्मुखाय परमेष्ठिने दिककुमारी - परिपूजिताय दिव्यशरीराय रैलोक्य- * * महिताय देवाधिदेवाय अस्मिन् जम्बूद्वीपे भरतक्षेत्र दक्षिणार्धभरते मध्यखण्डे....देशे....राज्ये....नगरे.....* * जिनप्रासादे....मण्डपे श्रीसङ्घगृहे....सूरीश्वराणां पुण्यप्रभावात्....साम्राज्ये....निश्रायां शेष्ठिवर्य, - श्रीमान्....परिवारकारिते....निमित्ते श्री भक्तामर महायन्त्र पूजनविधि महोत्सवे ॐ हाँ ही हूँ * *है" ही हू: श्री भक्तामर-महायन्त्र पूजनस्य कर्तुः कारयितुश्च श्री सङ्घस्य शान्तिं तुष्टिं * * पुष्टि ऋद्धिं वृद्धि कल्याणं सौभाग्यं सर्वसौख्यं सर्वदोषनाशं सर्वसमीहितं कुरु कुरु स्वाहा ॥ *
****