________________
R
*॥२२॥
KKRI
કયાણ મંદિર તેત્રના મંત્રાખ્યા. પૂજય આચાર્યદેવ મા જયસિંહ સુરીશ્વરજીના સંગ્રહની હસ્તલિખિત છે मी *
પ્રતના છે. આ મંત્રાનાના રથનાર ત્રિકમની ૨ ગ્યારમી સદી પછીના હોવા જોઇએ કારણ કે મોટા ભાગના આ કલયાણુ મન્દિર
મંત્ર મહાન મંત્રવાદી આચાર્યદેવ બી મક્ષિણસૂરીશ્વરજી વિરચિત “શ્રી ભરવ પદ્માવતી કહ૫” ના છે. સારાભાઇ મહાયન્સ AUR १२५२५५ । पत्र- ॐ नमो भगवओ रिसहस्स तस्स पडिनिमित्तेण चरणपण्ण त्ति इदेण पूलन
भणामइ यमेण-उग्धाडिया जीहा कंछोट्टमुहतालुया खीलिया जो मं भसइ जो में हसइ दुछु-* दिट्ठीए वजसिखलाए देवदत्तस्स मणं हिययं काहं जीहा खीलिया सेलखिलाए ल ल ल ल ठः ठः
ठः ठः स्वाहा ॥ १०५ १६॥ *नायात मन्त्री पावती ३८५ १. ५. ३४ ८ ॐ ही कमठस्स *य धूमकेतूपमाय जिनाय नमः ॥ १८ १९ । * - ॐ ही ई णमो पासं पासं पास
पास फणं ॥ ॐ ही अर्ह णमो दव्व कराए २७ १६ । मन्त्र- ॐ नमो भगवते ममेप्सितं कार्यसिद्धिं कुरु कुरु स्वाहा ॥ २१ 811 श्री HAIR RAI - प्रत पान २७ मा ift-इ.१९ पोलीॐ ही श्री परमपुरुषाय परमेश्वराय अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय धरणेन्द्र पद्मावती परिपूजिताय श्रीमते पुरुषादानीय अवन्ति पार्श्वनाथ जिनेन्द्राय जलं चन्दनं पुष्पं धूपं दीपं अक्षतं नैवेद्यं फलानि यजामहे स्वाहा ॥ ॐ ही श्री अर्ह अवन्ति पार्श्वनाथाय नमः। मे भन्ने। १५..