________________
पूज्यपाद मुनिचन्द्रसूरीश्वर विरचितं-प्रबन्धगतं श्री शंखेश्वर पार्श्वनाथ स्तोत्रम् ॥२४॥ MEHAR समस्त कल्याण निधानकोशं वामाङ्गकुक्ष्येक मृणालहंसम् । अलंकृतेक्ष्वाकु विशालवंश, वन्दे सदाशंखपुरावतंसम् ।
- आराधितः श्री ऋषभस्य काले, विद्याधरेन्द्रेण नमिश्वरेण । पूर्व हि वैताब्य गिरौ जिनं तं , , , , 40 यः पूजितः पन्नगनायकेन, पातालभूमौ भवनाधिपेन । कालं कियन्तं जिननायकं तं , , , ,*
*यदा जरासन्ध जयोद्यतेन कृष्णेन नेमीश्वर शासितेन । पातालतोबिम्ब मिदंतदानी-मानीय संस्थापितमेव तीर्थम् । ज्वरातभूतं स्वबलं विलोक्य, यत्स्नात्रपीयूषजलेनसिक्तम् । सज्जीकृतं तत्क्षणमेव सर्व, वन्देसदा शंखपुरावतंसम् ।
पञ्चाशदादौ किल पञ्चयुक्ते, एकादशे वर्षशते व्यतीते। निवेशितः सजनश्रेष्ठिना यं , , , ,* *कालेकलौ कामगवी प्रणष्टा चिन्तामणिः कल्पतरुश्चनष्टः । धत्तेह्यसौ तत्प्रतिहस्तकत्वं ., , , , * प्रभूतरोगेण विनष्टदेह, आराध्य यं दुर्जनशैल्यदेवः। चकार देहं मदनस्यतुल्यं ,, ,, ,, ,,* राार्थिनां राज्यसुखप्रदाता, सुतार्थिनां सन्ततिदायको यः। नेत्रार्थिनां लोचनदोऽस्ति नित्यं , , इतिस्तुतः श्रीमुनिचन्द्रसूरिणा कृपाकरः शंखपुरावतार !। प्रबन्धकादौ प्रणतासुभाजां प्रयच्छ नित्यं निजपाद * *सेवाम् (१०) जंकिचि नमुत्थुणं. जावंति खमासमणुं जावंत (नमोऽर्हत्....) wat4 विनय वि40
ગણવયં કૃત થી શત્રુંજય મહાતીર્થાધિપતિ યુગાદીર - સ્તવત... વિમલગિરિ વિમલતા સમયે, કમe to નયન
***