SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ X - कुसुमवृष्टिः शुभकृदुलेति विचार्यम् ॥ स्तवान्ते लक्ष्मी-शब्दो माङ्गल्यार्थवाची। तेन स्तोत्रं Amel WiaR पिपठिषूणां शुश्रुषूणां व्याचिख्यासूनां निदिध्यासूनां च पुरुषाणा-मास्तवसमाप्तेरनारतं कल्याणमला - परम्परा भविष्यतीत्यर्थः। अथवा प्राणिनां प्रतिष्ठा हेतुः श्रीरेव । अन्योऽपि शुभोऽर्थः सुधीभिः FAD स्वधिया व्याख्येयः ॥ तथा महोपाध्याय मेविनय गणित वृत्तिमा ४४ wivasi Aniछ - * तथा लक्ष्मी रितिपदं मङ्गलार्थमुपन्यस्तं चक्रेश्वरीबीजं च प्रतिपदं संदर्भितम्, अन्यच्चात्र स्तोत्र काव्येष्वव्ययबाहुल्यं शास्त्राध्येतृणामव्यय प्रतिपत्त्यर्थमिति जयति युगादिप्रभुः ॥ तथा ५. ४४१ ney त वृत्तिमा ४ wixaurai छ है - तं-पुरुषं लक्ष्मीः-राज्य स्वर्गापवर्गसत्का श्रीः अवशा-तद्गतचित्ता । 10 गुणा २१३२ इत ११wi 36 MAN समिति - पासे भारी * नुवार 1. (१) ॐ ही नमो अरिहंताणं सिद्धाणं सूरीणं उवज्झायाणं साहूणं मम ऋद्धि वृद्धि समीहितं कुरु कुरु स्वाहा ॥ (२) ॐ ही श्री आदिनाथाय नमः मम-सर्वसिद्धि कुरु * । कुरु स्वाहा २२ २३॥ ॥ (3) असि आउसा दज्ञा चातेभ्यो नमः १२ १३॥ ॥ (४) १८ अक्षरी मात्र अनन्त सिद्धक्षेत्र-शत्रुञ्जय तीर्थराजाय नमः ॥ *दि:- ॐ ही अर्ह णमो सव्वसाहूणं ॐ नमो • भगवते महति महावीर वड्ढमाण बुद्धिरिसीणं ॐ हाँ ही हूँ हो : असिआउसा झौ झौ स्वाहा॥ * EKAXXXKXIXXXX
SR No.600292
Book TitleBhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Original Sutra AuthorN/A
AuthorVeershekharsuri
PublisherAdinath Marudeva Veeramata Amrut Jain Pedhi
Publication Year
Total Pages322
LanguageGujarati
ClassificationManuscript, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy