SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ *॥१३ મહાય ५०४ * Alt ५'य ताना याan ३२३. छे.- दीक्षाकालात् पूर्वलक्षं, क्षपयित्वा ततः प्रभुः । ज्ञात्वा स्वमोक्षकालं. ABHIAR * च, प्रतस्थेऽष्टापदं प्रति ॥ an--४५६. समं मुनीनां दशभिः, सहस्त्रैः प्रत्यपद्यत । चतुर्दशेन * *तपसा, पादपोपगमं प्रभुः ॥ सर्ग- ४-४११. श्री ५ यतु ५५-on-law ५२५५ नि रे. પાળે પ્રભુ અવિયલ કેવલ રે નિર્વાણ ભૂમિકા જાણી રે, અષ્ટાપદ ચઢિયા નાણી રે. (૮) દર સહજ યુનિવર સંગે રે, *धा अस मान २३. महादि तेरस यारी रे, शिव पहा11 MM तरी रे. (६) तथाऽस्यामवसर्पिण्यां, तृतीयस्याऽरकस्यतु । पक्षेष्वेकोन-नवताववशिष्टेषु सत्सु च ॥ ५-६ २al:-४८३. माधाभिधानमासस्य, * कृष्ण त्रयोदशी तिथौ। पूर्वाह्नेऽभीचिनक्षत्रो, राशियोगमुपागते ॥ - ॥४-४८४. भावनि ત્રીજા આરાના નેવ્યાશી પક્ષ બાકી રહ્યા ત્યારે મહા વદ-૧૩ પૂર્વાદ્ધ અભિચિ નક્ષત્રમાં યદ્રના વેગમાં પર્યકાસને આ બેઠેલા બી આદિનાથ સ્વામિ પાંચ હવાક્ષરના ચાર જેટલાં જ કાળમાં મોક્ષને લોકાને પામ્યા દશ હજાર કમાણે છે * ५५ २१मानी drin ५२मपहने पाया. महाशोक समाक्रान्तश्चक्रवर्ती तु तत्क्षणम् । पपात* । मूछितः पृथ्व्यां, वजाहत-इवाऽचलः ॥ -11-४६४. महत्यप्यागते दुःखे दुःखशैथिल्य कारणम् । विदाञ्चकार रुदितं, न कश्चिदपि यत् तदा ॥ - 903-४८५, दुःख-शैथिल्य-हेतुं,* *तचक्रिणोऽज्ञापयत् स्वयम् । शक्रश्चकार रुदितं, महापूकार पूर्वकम् ॥ ४-६ ॥४-४६६. तेषां च रुदितं श्रुत्वा, संज्ञामासाद्य चक्रयपि। उच्चैः स्वरेण चक्रन्दः, ब्रह्माण्डं स्फोटयन्निव ॥ -६ ११३-४८८. ** ****** *
SR No.600292
Book TitleBhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Original Sutra AuthorN/A
AuthorVeershekharsuri
PublisherAdinath Marudeva Veeramata Amrut Jain Pedhi
Publication Year
Total Pages322
LanguageGujarati
ClassificationManuscript, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy