________________
श्रीदश- 13 तवो बारसविधो, तं इहलोगकारणा जो अहिद्वेज्जा, जहा ममं तवोजुतं गाउं सपक्खो परपक्खो य वत्थादीहिं पूएइ, इहलोइया 8/४ उद्देशकः वेकालिका वा कामभोगा माणुस्सगा लभिस्सामित्ति, तत्थ उदाहरणं धम्मिलो, पढमं तवसमाधीपदं गतं । तहा णो परलोगट्टयाए चूर्णी. तवमद्दिज्जा, जहा देवलोगे मे असुगा रिद्धी भवउ, अमुगे विमाणे उववज्जज्जा, अमुग वा चक्कवट्टिमादि माणुस्सियं रिद्धिं
परभवे लभेज्जा, एत्थ उदाहरणं बंभदत्तो, वितिय तवसमाधि पदं गतं। तहा 'णो कित्तिवण्णसद्दासिलोगट्टयाए तवमहिविनयाध्य
हिज्जा' कित्तवण्णसद्दासलोगट्ठया एगट्ठा, अच्चत्थनिमित्तं आयरनिमित्तं च पउंजमाणा धुणरुत्तं न भवतीति, ततियं यने
| तवसमाधि पदं गतं । 'नन्नत्थ कम्मनिज्जरट्टयाए तवमाहिडेज्जत्ति' णगारो पडिसेधे वट्टइ, अन्नत्थसद्दो परिवज्जणे वट्टइ, ॥३२८॥ जहा कम्मनिज्जरामेगां मोत्तूण अण्णस्स न कस्सइ. अत्थस्स अट्ठाए तवमहिट्ठिज्जा, तवकमपरिवाडीए चउत्थमेयं पदं भवतित्ति ।
भवइ य एत्थ तवसमाधीए इमो सिलोगे, तंजहा 'विविहगुणतवोरए य निच्च,भवइ निरासए निज्जरहिए। तवसा धुणहर पुराणपावगं, जुत्तो सया तवसमाहिए ॥४५७।। विविधेसु अणेगप्पगारेसु गुणेसु तवे य बारसविधे रओ णिच्चं भवइ, णिरासए णाम निग्गता आसा अप्पसत्था जस्स सो निरासए, निज्जराए अट्ठो जस्स से निज्जरट्ठीए, एतप्पगारो साहू क्वेण बारसविण अप्पगारं पावं तवसमाधीए जुत्तो धुणतित्ति चउबिहा तवसमाही भणिता । एवमायारसमाधी चडबिहा भाणियब्बा | णिरवसेसा, णवरं णण्णत्थ आरहंतेहिं हेऊहिं आयारमहिहिज्जा, एयंमि आलावगे सिलोग य विसेसो, जे आरहंतहि अणासवत्तणकम्मणिज्जरणमादि मोक्खहेतवो भाणिता आचिन्ना वा ते आरहतिए हेऊ मोत्तूण णो अन्नस्स साहणट्ठा मूलगुणउत्तरगुणमयीय आयारमहिट्ठिज्जत्ति । सो य पुवसूइओ सिलोगे इमो, तंजहा-- 'जिणवयणरए ' ०॥ ४५८ ॥ सिलोगो, जिणा पुन्वभणिया,
+ SRC