SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ CL २ उद्देशकः नणातिदूरे य चंकमितव्वं, तहा जमिवि ठाणे आयरिया उवचिट्ठा अच्छति तत्थ ज नीययरं ठाणं तीम ठाइयव्वं, तहा नीययरे पीढगा- श्रीदशवैकालिक इंमि आसणे आयरिअणुन्नाए उवविसेज्जा, जइ आयरियो आसणे इतरो भामिए नीययरे भूमिप्पदेसे वंदमाणो उवडिओ चूर्णी दिन वंदेज्जा, किन्तु जाच सिरेण फुसे पादे ताव णीयं वंदेज्जा, तह। अंजलिमवि कुव्वमाणेण णो पहाणमि उवविहेण अंजली कायव्वा, *किंतु ईसिअवणएण कायव्वा, एसो काइगो विणयसमाधी भवइ । इदाणिं काइया वाइया य भण्णइ, तंजथा-'संघट्टइत्ता विनयाध्य. काकारणं ॥ ४३३ ।। सिलोगे, जाहे पविसमाणेण वा णिक्खममाणेण वा गुरू हत्थपादाइणा काएण तहा वासकप्पपडलाइणा वा उवाहिणा संघाओ भवइ, अविसद्दो संभावणे वट्टइ, किं संभावयति ?, जहा दोहिं वि कायोवहीहिं जया जमगसमगं घट्टिओ ॥३१५॥ भवइ, तहा जो इदाणि उवाओ भणिहिति सो कायव्यो त संभावयति, सो य उवाओ इमो-सिरं भूमीए निवाडेऊण एवं वएज्जा, जहा-अवराहो मे, मिच्छामि दुकडं, खंतव्वमेयं, णाहं भुज्जो करिहामित्ति, जो सुद्धो भवइ सो अभणिओ आयरियस्स एताणि इंगियाईणि णाऊण करेति, जो पुण मंदबुद्धी सो-'दुग्गओ व पओएणं' ॥ ४३४ ॥ सिलोगो, दुग्गओ णाम दुग्गवोत्ति वा दुट्ठगोणोत्ति वा गलिवद्दोत्ति वा एगट्ठा, पयोओ तेजणो भण्णइ, जहा सो दुग्गवो तिक्खेणं तोत्तएण पुणो २ चौइज्जमाणो रहं वहइ, एवं दुब्बुद्धी जाणि आयरियउवज्झायाईणं किच्चाई मणरुझ्याणि ताणि वुत्तो वुत्तो पकुव्वइ । आह--कहं तेसिं अणे-४ गगुणसंपावगाणं आयरियाणं किच्चाई से साहू कुब्वइत्ति ?, भण्णइ-काल छंदोबयार च०॥ ४३५॥ सिलोगो, तत्थ कालं पडुच्च आयरियो वुड्ढवयत्थो तत्थ सरदि वातापित्तहराणि दव्वाणि आहरति, हेमंते उण्हाणि, वसंते हिंभरहाणि (सिंभहराणि) गिम्हे सीयकराणि, वासासु उण्हवण्णाणि, एवं ताव उई उई पप्प गुरूण अट्ठए दव्वाणि आहरिज्जा, तहा उडु पप्प ॥३१५॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy