________________
श्रीदशवैकालिक चूर्णौ
९ विनयाध्य.
॥३१३॥
इंदसामाणियतायतीसगादिठाणेसु उववण्णा, तित्थगरकाले पायसो दीसंति, सेसं तस्स सिलोगस्स कंठ्यं । एवमादीणि तिरियमणुयदेवलोगे सुभासुभाणि विणयाविणयफलाणि भणियाणि, नरयेसु सुभ सुभा कहा णत्थि, ते हि एगंतेण पुव्वोवज्जियं अविणयफलमसुभमणुभवति, ण य ते पच्चक्खमुवलब्भंति, संव्वष्णुवएसेणं ते छउमत्थेहिं णज्जंति । इदाणि लोगुत्तरस्स विणयस्स फलं भण्ण, तंजहा -- 'जे आयरिउवज्झायाणं' ० ॥ ४२७ ॥ सिलोगे, 'जे' त्ति अणिद्दिट्ठाणं गहणं कथं, आयरियउवज्झाया पसिद्धा, जे केइ आयरियाणं उवज्झायाणं च सुस्साकरा वयणकरा य भवति, अहंवा सुस्वसाणाम (ए) आयरियउवज्झाएहिं वयणं भण्णतं कुव्वंति सुस्सावयणकरा, तेसिं एवंविहसीसाणं साहूणं सिक्खा दुविहा- गहणसिक्खा आसेवणसिक्खा य, विविहमणे गप्पगारं वड्ढति, दिट्टंतो----' जलसित्ता इव पायवा' जलेण सित्ता समाणेव जहा पायवा वर्द्धति तहा तेसिमवि सिक्खा विवदंतित्ति । किंच - इओ य आयरियोवज्झायाणं विणओ कायव्वो, कहं १, जइ ताव असंजया 'अप्पणडया' ० ॥ ४२८ ॥ सिलोगो, 'अप्पणडया' नाम हंत एतेण जीविहामोत्तिकाऊण सिप्पाणि- कुंभारलोहारादीणि सिक्खति, णउणिआणि लोइयाओ कलाओ सिक्खति, परट्ठाएवि पव्वयितुकामा पुत्तं गेहे ठामोति सिक्खति, कदाइ पुण अप्पणी परस्स य दोण्ह य अट्ठाइ सिक्खति गिहिणोति, एसो असंजयणिद्देसो कओ, 'उवभोगट्ठा' णाम अण्णपाणवत्थसयण सण रयण कुवियाइयउव भोगस्स अड्डाए सिक्खति तं च इहलोगस्स इह जललवचिन्द्रहिं संनिभस्त कारणाणि सिक्खति ते य एवं सिक्खावासं वसमाणा | 'जेण बंध' ० ॥ ४२९ ॥ सिले।गो, 'जेणं' ति जेण सिक्खापडिबंघेण बंधादीणि पार्वति, तमवि सिप्पाणि णउणियाणि य कारणाणि सिक्खावासमावसंताच, तत्थ निगलादीहिं बंधं पावेंति, वेत्तासयादिहि य बंधं घोरं पावेंति, तओ तेहिं बंधेहिं वधेहि य
२ उद्देशकः
॥३१३॥