________________
&२ उद्देशक:
श्रीदशवैकालिक
चूणों
विनयाध्य.
CRECOREGARLSCRECOCCASSTER
॥३१॥
MARRASSHESAKASHAN
माइणोवि केइ अव्वत्तभागभूया पच्चक्खमेव दीसति दुहं 'एहंता' नाम अणुभवता, सारीरमाणसाणि दुक्खाणि, ते य आभिओगभावं सुसहं उवट्ठिया, तेण य इहभविएण पच्चक्खेण अविणयदोसेण दिद्वेण अदिट्ठ साहिज्जइ-जहा ते आसादिणो पुरभवे अविणयमंता आसी जेण आभिओगं 'उवाहिया' नाम पचा, तह विणयगुणो तिरिएसु इमो, तंजहा-'तहेव सुविणीअप्पा०॥४२१॥ सिलोगो, 'तहेव ' त्ति जहा हेवा विणयगुणा भणिया, एवसहो पायपूरणे, सुट्ट विणीओ अप्पा जेसि ते सुविणीअप्पा, ते चेव यादी पुव्वसुकयगुणेण इहभविएण य विधेलगादिणा विणीयभावेण इट्ठाणि जवसजोगासणादीणि भुंजमाणा चिटुंति, निवायपवायादियायो वसहीओ पावंति, अलंकिया य रायमग्गमोगाढा केइ बहुजणणयणहरमहुरवयणपरिगीयमाणा णिग्गच्छंति, एवमाईहिं इड्डि पत्ता पच्चक्खमेव सुहमेहंता महायसा दीसंति, सुभासुभं तिरिएसु विणयाविणयफलं भणियं । इदाणिं मणुएसु भन्नइ, तत्थवि पुव्वं अविणयफलं भण्णइ, तं च इम, तंजहा-'तहेव आविणीअप्पा०' ॥४२२॥ सिलोगो, 'तहेब 'त्ति जहा हेट्ठा तिरियाणं अविणयदोसो भण्णइ, एवसद्दो पादपूरणे, णो विणीओ अप्पा जेसि ते अविणीअप्पा, लोगग्गहणेण मणुयलोगग्गहणं कयं, तंमि मणुयलोगमि, अविणीयनरनारीओ य पुव्वं अविणयदोसेण इहभविएण य वंकभावेण दीसंति दुक्खाणि सारीरमाणसाणि एधमाणया नाम कसादीहिं पहारेहिं वणसंजातसरीरा भन्नति, विगलितेंदिया णाम हत्थपायाईहिं छिन्ना, उद्धियणयणा य विगलिंदिया भन्नति, ते पुण चोरपारदारिकिच्चयाई । 'दंडसत्थपरिजुन्ना०' ॥ ४२३॥ सिलोगो, दंडग्गहणेण लट्ठिमाईण गहणं कयं, सत्थगहणेण भल्लगमादिआउहस्स गहणं कतंति, तेवि दंडेहिं तालिया सत्यहि य आहया ' परिजुण्णा' णाम परि-समंतओ जुण्णा परिजुण्णा दुबलभावमुवगतत्ति वुत्तं भवइ, न केवलं दंडसत्थेहिं परिजुण्णा, |
॥३१
॥
E-