________________
श्रीदशवैकालिकचूर्णेरुपक्रमः
भगवद्भिः श्रुतकेवलिभिः श्रीमद्भिः शय्यम्भवसूरिभिः पूर्वगतश्रुतेभ्य आदेशान्तरेण द्वादशाङ्गाद् गणिपिटका दुद्धृतं, प्रयोजनं तुद्धारेऽस्य स्वतनूजस्य मनकाख्यस्याष्टवर्षीयस्य पाण्मासिका युष्कस्यागधनासिध्ध्यर्थ, सहि भगवतां प्रव्रज्याकाले गर्भस्थोऽभूत्, प्रभुषु प्रव्रजत्स्वाक्रन्दमानेषु स्वजनेषु गर्भोदन्तं पृच्छत्सु च मात्रा लक्ष्यमाणगर्भत्वात् मनागिति निरदेशि, जाते च तस्मिन् जननी जल्पानुसारात् कृतं मनकेति नाम, जाताष्टवर्षमान श्वावगम्य मातुर्मुखादवगतः पितुः प्रव्रज्याया उदन्तः, अनेक दुर्वचनोदितैरवगताऽस्या अरुचिः श्रामण्ये, अनापृच्छ्यैव तां नंष्ट्वा राजगृहाचम्पामागत्याचार्यसकाशे प्रवत्राज, कौटुम्बिकैः स्वामित्वस्याव्युत्सृष्टत्वान्नातः शैक्षनिष्फेटिकाप्रवृत्तिः प्रवचनधरैरुद्गीर्णा, षण्मासीमवगत्यायुस्तस्य हितायोद्धृतं भगवद्भिः सांजहीभिः परं श्रीयशौभद्रादिना श्रमणसंघेनोपरुद्धैर्न संहृतं भगवद्भिः, भगवद्भिद्रबाहुस्वा मिर्मिनियुक्त्याऽलंकृतमेतत्, श्रीमद्भिर्जिनदासगणिभिः सनिर्युक्तिकस्यास्य विहिता चूर्णिः, संवैषौन्मुयमाणा, यद्यपि पूर्वधरासन्नकालजातैः श्रीहरिभद्रसूरिभिः सूत्रिताऽस्य वृत्तिरनया, मुद्रिताचागमोदय समितिसंस्थाप्रयासेन श्रेष्ठिदैव चन्द्रपुस्तकोद्धारसंस्थया सा, सूत्रगाथाकारादेविषयाणां च क्रमस्तसमानः प्राय इति नायास एतद्विषये, उन्मुद्रणे चास्या वितीर्ण साहाय्यं श्री जामनगरीय श्री हरजीजैनशालाकार्यवाह कैरिति नै विस्मर्तुम, अवगम्यैनां सभावार्था चूर्णि मोक्षमार्गरतयो भवन्तु भव्या इत्याशास्महे ।
आनन्दसागराः १९८९ फाल्गुन शुक्ल तृतीया ।