SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ चूणौं । श्रीदश-5 सो भाणियब्बो, बद्धमाणसामिस्स उप्पत्तिं वण्णेत्ता जहा सामाइयणिज्जुत्तीए गणधरा य एकारस सुधम्मस्स जंबुनामो गणधरो शय्यंभववैकालिक अंबुनामस्स पभवो गणहरो, अन्नदा कदाइ पुव्वरत्तावरत्तंसि चिन्ता समुप्पण्णा-को मे गणधरो होज्जत्ति, अप्पणो गणे य संघे या | सव्वतो उवओगो कओ, ण दीसइ अव्वोच्छित्तिकरो, ताहे गारत्थेसु उवउत्तो, उवओगे कए रायगिहे सेज्जंभवं जणं जयमाणं १ अध्ययन पासइ, ताहे रायगिहं नगरं आगंतूण संघाडगं वावारेइ-जण्णवाडं गंतुं भिक्खट्ठा धम्मलाभेध, तत्थ तुम्भे अतिच्छाविज्जिहिह, ॥६ ताहे तुम्भे भणेज्जाह--'अहो कष्टं तत्वं न ज्ञायते' तओ गया साहू अतिच्छाविया य, तेहिं भणियं-अहो कष्टं तत्त्वं न विज्ञायते, ॥ तेण तया सिजभवेण दारमुलदिएण तं वयणं सुयं, ताहे सो चिंतेति-एते उवसंता तवस्सिणो असच्चं ण वदंतित्तिकाउं अज्झाव| गसगास गंतु भणइ-किं तत्त्वं, सो भणइ-वेदाः, ताहे सो असि कड्डिऊणं भणइ-सीसं ते छिंदामि जइ मे तसं न कहेसि, उवज्झाओ भणइ-पुण्णो मम समयो, भणितमेतं वेदत्वे-परं सीसच्छेदे कहियव्वंति, संपयं कहयामि जं एत्थं तत्तं, एतस्स जुयस्स हेट्ठा सव्वरयणामयी पडिमा, अरहंतस्स सा बुच्चइ, आरहओ धम्मो तत्वं, ताहे सो तस्स पाएसु पडिओ, सो य जण्णवाडउवक्खेवो तस्स चव दिण्णो, ताहे सो गंतूणं ते साहू गवेसमाणो गओ आयरियसगासं, आयरियं वंदित्ता साहूणो य भणइ-मम धम्मं कहेह, Pाताहे आयरिया उवउत्ता जहा इमो सोत्ति, ताहे आयरिएहिं साहुधम्मो कहिओ, पव्वइओ, चोइसपुवी जाओ॥ जदा य सो | पव्वइओ तदा तस्स गुम्विणी महिला होत्था, तंमि य पव्वइते लोगो णियल्लओ तंतमस्सइ जहा तरुणाए भत्ता पव्वइओ अपुत्ता लाय, अवि अस्थि तब किंचि पोटृति पुच्छति, सा भणइ-उवलक्खेमि मणायं, समए तेण दारओ जाओ, ताहे णिवत्तवारसाहस्स नियल्लगेहिं जम्हा पुच्छिज्जंतीय मायाए से भणियं मणगत्ति तम्हा मणओ से नाम कयं, जदा सो अदुवरिसो जाओ ताहे मायरं ॥ ६ ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy