SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगमो. वारककृतिसन्दोहे ॥८८॥ - ~ राजादितुष्टय मुनिभिस्तदर्थम् ॥८॥ शक्तौ हि कुर्यादभिचारमाप्तचैत्यार्थमाश्रित्य न तत्र पापं । कल्पं जिनानामधिगत्य साधुः, कुर्यादुपेक्षां भवभाजनं सः ॥९॥ प्रोवाच शास्त्रे हरिभद्रसूरिश्चैत्यार्थरक्षादिविधौ । देवद्रव्यफलं महत् । यच्चैत्यद्रव्यं जिनशासनस्य, प्रभावकं ज्ञानदृशोर्विवृद्धयै ॥१०॥ केचिद् वदन्त्यत्र जिनागमानां, द्वात्रिंशिका रहस्यमज्ञाय मुनीन्द्रवृन्दम् । मुख्यं यतो ग्रामतयोदितं तचैत्यात्ततोऽस्य द्रविणं तदर्थम् ॥११॥ न तेऽवबुध्यन्त इहास्ति न क्रमो, ग्रामप्रकारे विदुषां प्रशस्तौ। यञ्चैत्यरिक्यांशकृता मुनीनां, शय्या न कल्प्या गदिताऽऽगमेषु ॥१२॥ प्रभावना या जिनशासनस्य. प्रोक्ताऽस्ति चैत्यद्रविणस्य वृद्धौ। न सा मुनीनां कृत आश्रयादेस्तद्वन्दनार्थ तु मुनीन्द्रसङ्गमात् ॥१२॥ आप्तोपदेशाज जिनशासनस्य,प्रभावना ज्ञानदृशोश्च वृद्धिः । शस्ता मुनीन्द्रर्हरिभद्रवः, पञ्चाशकादिष्ववलोक्यतां तत् ॥१४॥ न तेन चैत्यार्थमुपाहितं स्वं, ज्ञानादिकार्ये सुधीभिर्नियोज्यं । यदाहुरा जिनरिक्थमाप्त, तत्रैव योज्यं न परत्र विज्ञैः ॥१५॥ दत्तं भवेद्वा मनसा वितीर्ण, विनिश्चितं वा जिनभक्तिकार्ये । यद् द्रव्यमेतज्जिनद्रव्यमाहुर्विज्ञा जिनोक्तिप्रतिबद्धरागाः ॥१६॥ मूर्तीश्च जैनीर्मनसा A निधाय, जिनेश्वरं वा गुणरत्नवार्छि । कृतं हि भक्तादि मुनीन् प्रतीत्य, कर्मेदमाप्ता न समामनन्ति ॥१७॥ युज्येत लातुं यमिनां तदेतत्,सूत्रोदितं किं न मतं भवद्भिः। देवस्वभोगो नहि सूत्रकृद्भि-रुक्तो भवेन्मोक्षसुखैकतानैः ॥१८॥ पूजां जिनानां हृदये निधाय, भक्तं विदध्यांत् कथनाभुवं वा । औदेशिकं तन्न मतं यदत्र, तदत्र Ni सूत्रस्य महाशयत्वम् ॥१९॥ आज्ञां प्रमाणीकुरुते सुबुद्धिर्यस्तस्य नास्त्यत्र कदापि दोषः । न निश्चितं तत्र यतो । यधिकं, सर्व स्वभोगे गृहिणामुपैति ॥२०॥ व्याख्यानभूमि जिनमार्गवृद्धथै, कुर्वन्ति देवा भगवत्सुभक्त्या। महर्द्धिको यत्र समैति नो वा, जाता जिनानां समवात्सृतिर्वा ॥२१॥ ततो न तद्भोगभवं मुनीना-मंहो न IA ॥८॥ चात्रातिचरेन्मुनीशः। भिन्नोऽस्ति वा कल्प इहाकृतीनां, भावात् यतस्तद्दशि भक्ष्यमन्नम् ॥२२॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy