SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Kजगदुद्धरणात्मकं । दवा जिनपदं जातं,तव भाग्यात् फलेग्रहि॥१२॥ ततोऽहंदादिभक्ति त्वं, सर्वाङ्गितारणेच्छया। आगमो- विदधत् बद्धवान् तीर्थ-करनाम गुणालयम् ॥१३॥ तदा त्वं भगवन, सर्व-संसारक्षपकोपि सन् । जन्मत्रयं च जिनवरद्वारककृति-HI कान्त्यं,शेषं जीवोपकृत्तया ॥१४॥ परेऽव्ययपदं गत्वा, धर्माद्धाराय संसृतिं । आगच्छन्तीति यद्वाक्यं, मृषा ते || सन्दोहे वृत्ततः कृतम् ॥१५॥ संसृतेः क्षय आरब्धे, शेषं जन्मत्रयं तव । नासम्भवि परेषां तु, सम्भवी न भवः शिवात् | ॥१६॥ सुरलोकोद्भवामृद्धिं, त्यक्त्वा गर्भाशयं विशन् । अशुचिं न शुशोच त्वं, महत्त्वं ते कियद् ब्रुवे ॥१७॥ ॥८६॥ IM यथा रत्नवणिक् ताप-श्रमादिखेदमाप्नुवन् । लाभार्थी गणयेबैव, तं तथा त्वं भवव्यथाम ॥१८॥ यतस्तीर्थ- IN KI करो भूत्वा, जगदुद्धारहेतवे । तीर्थस्थापनवाञ्छस्त्वं, न व्यथां तामजीगणः ॥ १९ ॥ अपूर्व ते जगत्यहन् , ISI | गर्भागमनमात्रतः । कल्याणकमहं सर्व-सच्चसौख्याय तेनिवान् ॥२०॥ सिंहासनानि शक्राणां, निश्चलान्य-, चलंस्तदा । पेठुः शक्रस्तवं तेपि, स्तोतुं त्वां भाग्यनिर्भरा ॥२१॥ लोकानुभावतो जात-स्तदोद्योतो जगत्त्रये ।। - अपूर्व जिन ! तेनेदं, सदाऽपूर्व परं किमु ? ॥२२॥ स्वप्नांश्चतुर्दशोद्दीप्रांस्त्वत्प्रभावात्, च्युतिक्षणे । माताऽपश्यन्न द्रष्टुं यान् , चक्रिमातापि शक्तिभाक् ॥२३॥ अबाह्यस्तेऽवधिः पाच्याद्भवादत्रागतावपि । शुद्धान्यप्रतिपातीनि, गर्ने ज्ञानानि त्रीण्यपि ॥२४॥ वृद्धिस्ते जठरे मातु-गर्भगे त्वयि नाभवत् । अकृताकारितं चित्रं, महतां लोकभावजम् ॥३५।। गर्भगस्यापि कायस्ते, न रुधिरादिकल्मषैः। लिप्पते महता चित्रं, चरित्रं केन चिन्त्यते ? ॥२६॥ कुलं ते गर्भगे स्वामिस्त्वयि राज्यादिऋद्धिमन् । नियमात्स्यात् सुरा वाऽपि, तथा त M तद्विदधत्यपि ॥२७॥ लघुः कायोपि ते स्वामिन् , स्नापितो देवनायकैः । सर्वैः सुराचले कोटया, कलशैः सुमहत्तमैः ॥२८॥ त्वयि भाग्यभराऽचिन्त्यो, यजन्माहनि सोढवान् । भक्त्योदस्ताम्बुसम्भारं, मेरौ सर्वैः । ॥८६॥ . सुरेश्वरः ॥२९॥ जगत्यस्ति प्रभो! बाल-स्त्वां विहायापरो नहि । यो विना स्तन्यपानेनै-धते पुष्टाङ्गवान् भवान्
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy