SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ 3 आगमोद्धारककृतिसन्दोहे ॐनमा जिनाय आगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसूरिवरनिर्मितः मङ्गलादिविचारः (१) मङ्गला| दिविचारः - ॥१॥ SURESHBHERBS शास्त्रादौ मङ्गलं योगं, साध्यं वाच्यान्वितं बुधः। वक्ति प्रेक्षावतां यस्मा–तिविनोज्झिता स्थिरा ॥१॥ प्रशस्तपरिणामात् स्याद्, विघ्नानां द्रवणं क्षणात् । जिनाद्यालम्बनः शस्तः, सेापि तन्मङ्गलं वदेत् ॥२॥ विनोदकं लवं व विध्यातं वीक्ष्य कोविदैः। प्रदीपने न विश्वस्तैः, स्थेयं तद्वच्छ्तादृतौ ॥३॥ अल्पविघ्नो नयेन्निष्ठां, प्रारब्धं मङ्गलं विना । विघ्नभोगेन विदुषां, ततोऽनास्था न मङ्गले ॥४॥ नोदकौघेन दावस्य, शान्तिदृष्टा तत न किं । प्रदीपनोपशमने, जलौघः क्षिप्यते जनैः? ॥ ५ ॥ पापप्रणुत्तये प्रायः, शास्त्रारम्भः शुभात्मनां । सा शास्त्रानुसृतेः सिध्येत्, तत्कर्तुस्तन्नतिं व्रजेत् ॥ ६॥ श्रोतारः श्रवणात् शुद्धभावा भगवदादरात् । नयन्त्यविघ्नं निष्ठां तन्-मनीषी मजले लगेत् ॥७॥ स्वविकल्पकृतं नेदं, दर्शितं सर्वदर्शिभिः । गुरुभिश्चोपादिष्टं त-ज्ज्ञायते मङ्गलादरात् ॥८॥ कृतज्ञाः कृतिनः कार्य-मुपकारकरान् नरान् । सदा स्मृत्वा सृजन्तीह, तत्कार्यं ।। मङ्गलं बुधैः ॥९॥ किं देवः किं गुरुवक्ता, धामास्तिक्यस्य वा न वा । इत्युदीरितसंदेहं, श्रोतारं सान्त्वयेदतः ॥१०॥ कल्पितं कल्पवृक्षात् स्यात्, यद्वत्तद्वदिह क्रमात् । विघ्नापहं स्थितिकरं, सन्तानाच्छित्तिकृत्परम् ११॥ आदौ निर्विघ्ननिष्ठायां, कामना मध्यमे स्थितौ । अभ्यस्ते शिष्यसन्तान-दाने तत् (ता) मङ्गलत्रिकात् ॥१२॥ त्रिधा मोदकवद्भागो, नान्तरा विपरीतता । श्रुते कर्मक्षयार्थत्वात् मङ्गले श्रोतबुद्धये ॥१६॥ आमे घटे यथा ॥ ॥१॥ पाथ-स्तथा पात्रे श्रुतं ततः । अधिकारी समुद्देश्यो, येन नान्यापकारिता ॥१४॥ मुक्तये शासनारम्भः, सान।
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy