________________
आगमो
द्वारककृति
सन्दोहे
॥७२॥
जीवतोऽर्हत आनषुः, समवसरणादिभिः ॥४॥ गुणानामसतां प्राप्तिः, प्राप्तानां चाभिवर्धनं । गुणश्लाघार्चनासाध्यमदर्चार्चनं ततः ॥५॥ प्रत्याख्येयो गृहस्थानां, सानां वध इष्यते । नातो हत्वा प्रसानर्चा, पशुभि- HI प्रतिमा यज्ञवन्मता ॥ ६॥ ये च श्राद्धा न कुर्वन्ति, स्थिराणां वधमात्मना । कुर्युर्भावस्तवं ह्येकं, यथा सप्तमवाहिनः | पूजा ॥७॥ सर्वस्थिराङ्गिहिंसां ये, कुर्युः स्वार्थान्धिता नराः । हिंसाधीः पूजने तेषां, लोपकोद्धमितात्मनाम् ॥ KH यथा गुरूणां नत्याद्याः, श्राद्धैवर्षति वारिदे । क्रियन्ते सन्मुखं गत्वा, लाभाय गुणमानिभिः ॥९॥ त्रसेतरा. गिरक्षाय, वस्त्रपात्रप्रमार्जनं । हृद्याधाय दयां तच्च, साधुकृत्यं गुणान्वितम् ॥ १०॥ दयानाम्ना यदा श्राद्धो, नाभ्येति गुरुसन्मुखं । विराधकस्तदा तद्वजिनार्चायां दयाब्रुवः ॥११॥ अशुद्धमपि भक्तं चेदास्तिकः साधवे
ऽर्पयेत। तत्र चेनिर्जरा बही, किं नार्चायां जिनेशितुः॥१२॥ जिनो निष्किञ्चनछत्रा-दिषु चेद्रागहानितः | कुतो भोगित्वमायात-मजीवप्रतिमार्चने? ॥१३॥ जिनकर्मप्रभावेणार्च्यते देवैर्जिनः सदा। सम्यक्त्वोत्थं च तत्कर्म, तच्च कर्मक्षयादिजम् ॥१४॥ वन्दनाद्यर्थमुत्सर्गोऽहंदर्चानां मुनेरपि । बोधिमोक्षफल: किं न ?, श्रावके तह का कथा ? ॥१५॥ महितेति पदं स्तुत्यै, महनं किमु आश्रवे ? । सम्यग्दृष्टेर्गुणो नैवाश्रवस्तुत्या कथञ्चन ॥१६॥ अपेक्ष्य स्थापनां सामा-यिके 'भंते' त्ति शब्दनं । नतौ कायादिस्पर्शस्यार्चायां का विमतिस्तदा ? ॥ १७॥ अवग्रहो गुरोर्याच्यो, वन्दनादौ मुने ! त्वया। विनार्यों कस्य मार्येतावग्रहस्तत्स्थिराऽऽकृतिः॥१८॥ हिंसा धर्माय नैषा यत् , तारतम्यं न हिंसया । धर्मस्य, बहुमानेन धर्मस्यास्ति विशेषिता ॥ १९॥ याज्ञिकानां यथा सख्या , वृद्धिधर्मस्य वृद्धये । अजादीनां. तथा नात्र, किन्तु भक्त्यतिशायिता ॥२०॥ दूरमाराद् गुरोर्यात, सन्मुखं लाभकृत्पुनः । गन्तुरात्मगतो भावस्तथात्राकृतिपूजने ॥ २१॥ यथा हिंसाऽप्रमत्तस्य, निर्जरैकफला मता । सम्यक्त्वादिगुणोन्नत्य, तथाऽर्चायां शुचेर्हृदः ॥२२॥ स्वरूपेणैव हिंसा चेद् , भवभावनिबन्धनं । नदी
॥७९
॥