________________
आगमो. दिषु ? ॥ २०॥ चतुर्विंशतिसत्ताको, नाभव्यो नामनुष्यकः (समस्तखः) । ततोऽनन्तानुबन्धिनां, शमः सम्य
शमनिर्णयः द्वारककृति
क्त्वहेतुकः ॥ २१॥ एतावता न सम्यक्त्व-हेतुता शमभावने । सम्यक्त्वप्राप्तये यस्मात् , करणत्रितयं मतम् सन्दोहे ॥२२॥ चारित्रमोहनीयस्यैते, भेदाश्चेत् तदपागमे । किं चारित्रं भवेत् साक्षाद् , न चेदपगमात् किमु ? ॥२३।।
सर्वशास्त्रेषु सप्तानां, क्षयादेः नायिकादिकं । सम्यक्त्वं सम्मतं तच्च, विरुध्येत कथं नहि ॥२४ ।। आद्यादिषु गुणस्थानेष्वव्रतं न भवेद् ध्रुव । पाते एवौपशमिकादास्वादस्तत्र कारणम् ॥ २५।। नापरं तेभ्य इत्यत्र, शम एषां तु लिङ्गता ॥ पक्षादिनियमश्चैन्न, कपायाणां मतो भवेत् । पाक्षिकादिप्रतिक्रान्ति-नियमोऽपि वृथा भवेत् ॥२६॥ तत्तत्कषायगे चित्ते, भवेत्तेषां तथा गतिः। सदृशामृत एवास्ति, नानुबद्धाशुभा मतिः॥२७॥ कार्मग्रन्थिकसूरीणां,
मते सेद्धान्तिकेऽपि च । घातकाः सदृशोऽनन्ता-नुवन्धिन उदीरिताः॥२८॥ तदेषां शमनं सदुदृग-भावस्य || गमकं भवेत् । चेत्तदा न विरोधोऽस्ति, प्राप्तिरस्यास्तच्छिदः ॥२९॥ प्रीतिस्तत्त्वेषु शान्त्यैषां, प्रतीतिस्तत्त्वगा II
पुनः। मिथ्यात्वादिशमाचेत्स्यात् स्याद् दृक् चारित्रमाहभिद् !।३०॥ गुणौ वैराग्यसंवेगो, सम्यक्त्वस्य सहानुगौ। किं न चारित्ररूपे स्तोऽविवक्षाऽसज्ञिचित्तवत् ॥३१॥ विज्ञा अन्ये त्वाहुरत्र, शुश्रूषा धर्मरागिता । वैयावृत्यं गुरौ देवे, श्रावकत्वनिबन्धनम् ॥३२॥ केचित्तु कोविदा आहु-र्वैतृष्ण्यं विषये पुनः, न दृग्मोहोऽरुचिर्धर्मे, क्रोधकण्डूश्च सदृशः ॥३३॥ परे दाक्षिण्यमौदार्य, पापकुत्साऽमला मतिः।लोकप्रियत्वमेतानि, लिङ्गान्याहुविचक्षणाः॥३४॥ एवं सम्यक्त्वलिङ्गेषु. दृष्ट्वा चित्रमतानि न । व्यामोहो विदुषा कार्यो, यतः सर्वाणि सन्मतेः ॥ ३५ ॥ यतः सम्यग्दृशां देवे, गुरौ धर्मे च न क्वचिद् । क्रोधादेः सम्भवस्तेन, शमो लक्षणमुच्यते ॥ ३६॥ सामान्यमतिजीवाना-मेतत्स्यादनपं यदि । तदाऽमीषां तु सम्यक्त्वं, यथाई लक्ष्यते बुधैः ॥३७॥ गीतार्था यतयो ये तु, धर्मशास्त्रारूपका । तेषामनाग्रहो लिङ्गे, नान्तरा तत्सुदृष्टिता ॥ ३८ ॥ क्रियाभेदेऽपि नैतेषां, कदाग्रह- Ti
॥७
॥