SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारककृति दो ॥ ६२॥ मेधादिहानिमवलोक्य प्रतिसूत्रं तदभिधेयं च प्रति प्रमाणनयसिद्धयोरेव सूत्रार्थयोर्व्याख्यानमाचीर्णमिति । न हि द्रव्यस्य निधानीकरणेऽपलापकलङ्कः, व्यवहारस्तु तत्र मुत्कलेन । अत्रापि प्रतिसूत्रं तद्वयाख्यानं निधानीकृतं नत्वपलप्तं न वा निह्नवैरिव विपर्यासितमिति । तथा च विद्वान् कश्चित्तथाविधस्तथाविधान विदुषः श्रोतॄन् प्राप्य जिनप्रवचनाव्याघातकं प्रतिसूत्रार्थ पदार्थान् वा कतिचिदाश्रित्य कुर्या - नयानां व्याख्यानं, न स्युस्ते उभयेऽप्याचरणोत्थापकाः सूत्रोत्तीर्णवादिन इति । ननु प्रतिसूत्रार्थं नयव्याख्यानं कुर्वद्भिर्भगवद्भिरार्यरक्षितैः पाश्चात्यानां मेधादिहानिं भगवन्तं तथाविधानुपमधृतिसम्पन्नमपि मोमुद्यमानं दुर्बforyouमत्रं दृष्ट्वा प्रमाणद्वारे नयव्याख्यानं निधानीकुर्वद्भिः सर्वभाषापरिणामिजिनपतिवचनरूपस्यात्मागमस्य भगवद्भिर्गणधरैः सूत्रीकृतस्य धर्मकथागणितचरणकरणद्रव्यार्थमयस्यार्थाधिकाराः कथं पृथक्कृता इति । यथा नयगता प्रतित्रार्थं विद्यमाना वक्तव्यता न्यासीकृता तथैव मेधादिहानिमपेक्ष्यानुयोगापरपर्याया अधिकारा अपि पृथकृत्वैकैक सरलमार्गः - प्रवृत्तिपदवीमासादितः शेषास्त्रयस्तु निधानीकृताः, । प्रतिसूत्रार्थ नयवक्तव्यतावत् प्रतिसूत्रार्थमनुयोगचतुष्टयवक्तव्यताया अपि मन्दमेघोभिर्धारयितुं दुष्करत्वात् नयवक्तव्यतानिरूपणेन विनाऽनुयोगसमुदायस्य निरूपयितुमशक्यत्वाच्च । तत एव सूरीन्द्रैः प्रतिसूत्रार्थं नयानां वक्तव्यता शेषानुयोगत्रयस्य च वक्तव्यता इत्युभयमपि न्यासीकृतमिति । सर्वमिदमावश्यकनिर्युक्त्याद्यनुसारेणोहितुं सुशकमिति । ननु निर्युक्तिरावश्यकस्य कैः कदा च कृता ?, आचार्या आर्यरक्षिताः कदा जाता: ? इति । आवश्यकादिदशसूत्र्या निर्युक्तिर्भगवद्भिः भद्रबाहुस्वामिभिः श्रुतकेवलिभिः कृता । तेषां च सत्तासमयो वीरभगवतो द्वितीयशताब्दीरूपः । भगवन्त आर्यरक्षिताश्च श्रीवीरप्रभोः षष्ठयां शताब्द्यां अनुयोग पृथक्त्वम् ॥ ६२ ॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy